पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
65
वाल्मीकिना रामायणरचनम्

 तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।
 कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ ४१ ॥

 तस्य करवाण्यहमितीयं बुद्धिरिति योजना । रामायणमिति । रामायणाख्यमिति यावत् । ईदृशैरिति-मा निषादेतिवत् श्लोकरूपैरेव सन्दर्भैरित्यर्थः ॥ ४१ ॥

 उदारवृत्तार्थपदैर्मनोरमैः
  तदास्य रामस्य चकार कीर्तिमान् ।
 समाक्षरैः श्लोकशतैर्यशस्विनो
  यशस्करं काव्यमुदारधीर्मुनिः ॥ ४२ ॥

 सत्यसङ्कल्पत्वात् ऋषेः यथासङ्कल्पं क्रियानिवृत्तिरित्युच्यते उदारेति । "उदारो महति ख्याते" इति वैजयन्ती । वृत्तं-चरितम् । छन्दोवर्तनवाची अयम् । अर्थः-अभिधेयः । पदं-सुप्तिङन्तलक्षणम् । उदाराणि ख्यातानि लोकव्याकरणप्रसिद्धानि वृत्तानि तथा, करणे तृतीया । अत एव मनोरमत्वम् । समाक्षेरैः–गुरुलध्वक्षरवैषम्यरहितैः । अत एव पुरस्ताद्वाल्मीकये च ऋषय इति पाठ इत्युक्तम् । शतशब्दोऽनेक पर्यायः । उदारधीः-महाबुद्धिः । यशस्विनो रामस्य चरितविषयकं लोककवेश्च यशस्करं तत्तादृक्काव्यं चकारेति योजनार्थः ॥ ४२ ॥

 तदुपगतसमाससन्धियोगं
  सममधुरोपनतार्थवाक्य [१]बन्धम् ।
 रघुवरचरितं मुनिप्रणीतं
  दशशिरसश्च वधं निशामयध्वम् ॥ ४३ ॥

  इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वितीयः सर्गः


  1. बद्धम्-ङ. च.