पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
64
[बालकाण्डः
ब्रह्मणोऽन्तर्धानम्

 यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति ।
 तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ॥ ३७ ॥

 कर्तुश्च तबानन्यदुर्लभफललाभ इत्युच्यते-यावद्रामेति । ऊर्ध्वमघश्चेत्यव्ययम् । ऊर्ध्वं लोका भूरादयः । अघो लोका अतलादयः सप्त। मल्लोकेष्विति । महाविराडण्डविग्रहमदवयवभूतलोकेष्वित्यर्थः। निवत्स्यसीति । वसेस्स्ये परे 'सस्यार्धधातुके' इति तत्त्वम् ॥ ३७ ॥

 इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।
 ततस्सशिष्यो वाल्मीकिर्मु निर्विस्मयमाययौ ॥ ३८ ॥

 इत्युक्त्वेति । तत्रैवेति । न तु नारदादिवत् ऊर्ध्वादिदेशगमनपूर्वं तस्य अन्तर्धानम् ॥ ३८ ॥

 तस्य शिष्यास्ततस्सर्वे जगुः श्लोकमिमं पुनः ।
 मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ ३९ ॥

 इममिति । मा निषादेत्याधुक्तरूपम् । प्राहुश्चेति । इदं वक्ष्यमाणवचनमिति शेषः ॥ ३९ ॥

 समाक्षरैश्चतुर्भिर्यः पादैगतो महर्षिणा ।
 सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः ॥ ४० ॥

 किं प्राहुरित्यतः-समेति । अयं श्लोको महर्षिणा समाक्षरैश्चतुर्भिः पादैर्गीतः-श्लोकत्वबुद्धिराहित्येन संस्कृतमात्रत्वेन वर्णितः । सः शोक-विषयश्शब्दो भूयोऽनुव्याहरणात्-अनुस्मृत्य व्याहरणाद्धेतो: दैवगत्या लोकत्वमागतस्तिष्ठति । अचिन्तिततया एवं कवितामार्गः प्रादुर्भूतोऽस्मदाचार्यस्य । इदमपूर्वमिति प्राहुरित्यन्वयः पूर्वेण । आहुरित्यर्थः । ब्रूते (भूते)लिंटि 'ब्रुवः पञ्चानाम्' इत्युसाहादेशौ । यद्वा एवमादौ भूतार्थसिद्धये सर्वत्र स्मशब्दोऽध्याहार्यः ॥ ४० ॥