पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
3

पौलस्त्यवधव्याजेनाप्रधानरामचरितं, प्रधानसीताचरितं कृतवानिति । यच्चकार तद्गापयामासेति योजना । उत्तरश्लोके 'अगायताम्' इत्यनुवादात् ।

 कतकः–'सीताचरितप्रतिपादकमपि काव्यं कृत्स्नमपि पौलस्त्यवधमित्येव चकार । तथा च शिशुपालवधे माघकाव्यमितिवत् पौलस्त्यवधे 'रामायणम्' इत्येव काव्यस्य विशिष्य प्रतिप्राद्यांशः सर्गान्तेषु वक्तव्यः-इत्यावेदितम् । इदमेव चोतं प्रागपि-'दशशिरसश्च वधं निशामयध्वम्' इति' ।

 तिलकः-'रामस्य अयनं-चरितं, तत्प्रतिपादकं च महत् काव्यं पौलस्त्यवधमित्येवंनामकं चकार । यथा कृष्णचरितवर्णनरूपमाघकाव्यस्य शिशुपालवधमिति नाम' ।

 शिरोमणिः–'पौलस्त्यवधं-रावणवधप्रतिपादकं, रामायणं-रामचरितप्रतिपादकं, सीतायाश्चरितं-सीतासम्बन्धिचरितविशिष्टं अत एव महत्-सर्वश्रेष्ठं, अत एव च कृत्स्नं-संपूर्णम्......इति यत् काव्यं चकार तदेवाग्रहयतेत्यर्थः ।'

रामचरितस्यैव प्राधान्यं युक्तम्

 एवं व्याख्यातृषु विवदत्स्वपि इदमत्र द्रष्टव्यम् । अस्य काव्यस्य प्रसिद्धिः रामायणमिति । रामायणपदं च 'रामस्य अयनं' इति व्युत्पत्तिसिद्धम् । अत्र संज्ञायां णत्वविधानेन 'रामायण' पदस्य संज्ञात्वेऽपि यौगिकार्थः न परित्यक्तुं शक्यः; नारायणादिपदवत् । न हि इदं पदं डित्थादिपदवत् केवलरूढं, किन्तु योगरूढम् । एवञ्चास्य काव्यस्य रामचरितमेव विषय इति एतन्नाम्ना स्पष्टमवगम्यते ।

 अपि चात्रेमानि वाक्यान्यवधेयानि-

 'यः पठेद्रामचरितम्' (बाल-1-98)

 'रामस्य चरितं कृत्स्त्रम्' (बाल-2-32)

 'वृत्तं कथय वीरस्य' (बाल- 2-33)