पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः]
49
श्रुत्वा बभूवुस्तत्सर्वं पौरा हर्षपरिप्लुताः

 [१]प्रजालङ्कारभूतं च जनस्थानन्दवर्धनम् ।
 उत्सुकोऽभूञ्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ २० ॥

 प्रजानामलङ्काराः भूताः-सिद्धाः यस्मिन् तत्तथा । सर्वतः समुद्भूतप्रजालङ्कारवतीत्यर्थः । द्रष्टुमुत्सुकोऽभूदिति । प्रासादेषु स्थित्वेति शेषः ॥ २० ॥

 एवं तं जनसंबाधं राजमार्गं पुरोहितः ।
 व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥ २१ ॥

 व्यूहन्निति । व्यूहविभाजनं कुर्वन्नित्यर्थः ॥ २१ ॥

 सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।
 समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २२ ॥
 तमागतमभिप्रेक्ष्य हित्वा [२]राजाऽऽसनं नृपः ।
 पप्रच्छ स च तस्मै तत् कृतमित्यभ्यवेदयत् ॥ २३ ॥
 तेन चैव तदा तुल्यं सहासीनाः सभासदः ।
 आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ २४ ॥
 गुरुणा त्वभ्यनुज्ञातः मनुजौघं विसृज्य तम् ।
 विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २५ ॥
 तदग्र्यवेषप्रमदाजनाकुलं
  महेन्द्रवेश्मप्रतिमं निवेशनम् ।
 विदपियश्चारु विवेश पार्थिवः
  शशीव तारागणसंकुलं नभः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चमः सर्गः



  1. प्रजालङ्करणहेतुभूतं, प्रजालङ्कारप्रचुरमिति वा गो.
  2. राजासनं-सिंहासनं