पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः]
47
वसिष्ठोऽपि तदा राममुपवासाद्यकारयत्

 स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च ।
 प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥ ८ ॥

 संभाष्याभिप्रसादनं-'सुखमुपविष्टोऽसि वत्स' इत्यादिरूपम् ॥

 प्रसन्नस्ते पिता राम ! यौवराज्यमवाप्स्यसि ।
 उपवासं भवानद्य करोतु सह सीतया ॥ ९ ॥
 प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।
 पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ १० ॥
 इत्युक्त्वा स तदा रामं उपवासं यतव्रतम् ।
 [१]मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥ ११ ॥

 रामं उपवासमिति प्राग्वत् (श्लो.२) कर्मत्वम् ॥ ११ ॥

 ततो यथावद्रामेण स राज्ञो गुरुरार्चितः ।
 अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ १२ ॥

 राज्ञः-दशरथस्य ॥ १२ ॥

 सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।
 सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ १३ ॥

 विवेशेति। स्वं वेश्मेति शेषः । तान्-सुहृदः ॥ १३ ॥

 प्रहृष्टनरनारीकं रामवेश्म तदा बभौ ।
 यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ १४ ॥


  1. मन्त्रविद्-ङ.