पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
38
[अयोध्याकाण्डः
रामाभिषेकनिश्चयः

प्रदानोपकारकत्वेन तद्प्रत्युपकारेऽपि ऋणम् । विप्रैरेव जातकर्मादिसर्वसंस्कारसाधनेनाधनाशनात् तदप्रत्युपकारे च ऋणमस्य भवति । ऋष्यृणे विप्रर्णस्यान्तर्भावात् देवर्णे जीवर्णस्यान्तर्भावात् 'जायमानो वै ब्राह्मणः इत्याद्यया श्रुत्या 'ऋणानि त्रीण्यपाकृत्य' इत्यादिस्मृत्या [१]वर्णत्रयवादः । तत्र दत्तेन षोडशमहादानान्तदानेन विप्रर्णापाकरणम् । धर्माविरुद्धसुखभोगेन जीवर्णापाकरणञ्च जातमि[२]त्युक्तम्-दत्तमित्यनेन, अनुभूतानि इत्यादिना च। शेषः प्रसिद्धः ॥ १३-१४ ॥

 न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात् ।
 अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥

 यद्ब्रूयां तत्कर्तुमर्हसीति । विळम्बं मा कुर्विति यावत् ॥ १५ ॥

 अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।
 अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ! ॥ १६ ॥
 अपि चाद्याशुभान् राम ! स्वप्ने पश्यामि दारुणान् ।
 सनिर्धाता [३]दिवोल्का च पततीह महास्वना ॥ १७ ॥

 इतश्चेतश्च कर्तुमर्हसीत्याह-अद्येत्याद्यपिचादिभ्याम् । दिव उल्का दिवोल्का, सन्धिश्छान्दसः । निर्घातः-अशनिरमेधः ॥ १७ ॥

 अवष्टब्धं च मे राम ! नक्षत्रं दारुणैर्ग्रहैः ।
 आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ १८ ॥
 प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।
 राजा हि मृत्युमानोति घोरां वाऽपदमृच्छति ॥ १९ ॥


  1. 'वा ऋण' पदच्छेदः
  2. त्याह-ग.
  3. महोल्काश्च पतन्तीह-ङ.