पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
25
ततो रामाभिषेकाय दिदेश नृपसत्तमः

 इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत् ।
 वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३ ॥

 प्रत्यर्चितान् नृपान् कृत्वा अथ ब्राह्मणानिदमब्रवीदिति योजना । तेषामित्यादि । ब्राह्मणेषूपशृण्वस्विति यावत् ॥ ३ ॥

 चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
 यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४ ॥
 राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।
 शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥ ५ ॥
 वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ ६ ॥

 जनघोष इति । रामाभिषेकसम्भारसम्भरणश्रवणज इति शेषः । वसिष्ठं इति । वामदेवमिति शेषः ॥ ६ ॥

 अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।
 तदद्य भगवन् ! सर्वमाज्ञापयितुमर्हसि ॥ ७ ॥

 परिच्छदः-परिकरः ॥ ७ ॥

 तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ।
 आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ ८ ॥

 युक्तान् सावधानान्, मन्त्रिण इति शेषः ॥ ८ ॥

 सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ।
 शुक्लमाल्याश्च लाजांश्च पृथक् च मधुसर्पिषी ॥ ९ ॥

 बलीन्–विघ्नशान्तिप्रयोजनबल्यर्थपदार्थान् । पृथक्-पृथक्पा-त्रगृहीते ॥ ९ ॥