पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
5
[अयोध्याकाण्डः
चित्रकूटनिवासः

 मनोज्ञोऽयं गिरिः, सौम्य ! नानाद्रुम[१] लतायुतः ।
 बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ १४ ॥

 सुखेन आजीवितुं शक्यः स्वाजीवः ॥ १४ ॥

 मुनयश्च महात्मानः वसन्त्यस्मिन् शिलोच्चये ।
 अयं वासो भवेत्तावत् अत्र, सौम्य ! रमेमहि ॥ १५ ॥

 अयं वासो भवेत्-वासयोग्यो भवेत् । तावत्-तस्मात् ॥ १५ ॥

 इति सीता च रामश्च लक्ष्मणश्च[२] कृताञ्जलिः ।
 अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ १६ ॥

 इति-निश्चित्येति शेषः । अभिवादयन्-अभ्यवादयन्निति यावत् । [३] वाल्मीकिः प्राप्तराज्ये रामे यदा काव्यं करिष्यति तदा तमसातीराश्रमे वासस्तस्य, ततः प्राक् चित्रकूटाश्रमे ॥ १६ ॥

 तान् महर्षिः प्रमुदितः पूजयामास धर्मवित् ।
 [४]आस्यतामिति चोवाच स्वागतं [५]तं निवेद्य च ॥ १७ ॥

 स्वागतं तमिति । तं-राम प्रति स्वागतं-तत्प्रश्नं निवेद्य विज्ञाप्य ॥ १७ ॥


  1. फला-ङ.
  2. महामतिः-ङ.
  3. ननु उपोद्धाते बालकाण्डे तमसातीरवासित्वेन वाल्मीकेः कथनात् कथमिदमिति चेत् ? तदानीं चित्रकूटे वाल्मीकेर्वासः । भरतागमनानन्तरं ऋषिनिर्गमनकथनात् ततः प्रभृति तमसातीरं इति ज्ञेयम्-गो. चित्रकूटे स्थित एव वाल्मीकी रामराज्यप्राप्तिसमये तमसातीरं गत इति न विरोध इति प्राञ्चः । प्राचेतसादयं वाल्मीकिरन्य एवेति तत्त्वम्-ति.
  4. एतदनन्तरं 'राघवं प्रीतिसंयुक्त इदं वचनमब्रवीत् । ज्ञातं मया रघुश्रेष्ठ त्वदागमनकारणम् ॥ अत्र वासमृषीणां च सकाशे रोचय प्रभो । इति तेन समाज्ञप्तः प्रीयमाणो महारथः ॥ तथेति प्रतिजग्राह ऋषिणोक्तं कृताञ्जलिः ।' इत्यधिकं-ङ.
  5. तु-ङ.