पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६ सर्गः]
515
प्रस्थिताः प्रातरुत्थाय चित्रकूटगिरिं ययुः

 पश्य भल्लातकान् [१]फुल्लान् नरैरनुपसेवितान् ।
 फल[२]पुष्पैरवनतान् [३]नूनं शक्ष्यामि जीवितुम् ॥ ७ ॥

 भल्लातकान्-अरुष्मान् xxxxxx। नूनं जीवितुं शक्ष्यामि । एवमादिजीवनसाधनस्य विद्यमानत्वात् ॥ ७ ॥

 पश्य द्रोणप्रमाणानि लम्बमानानि, लक्ष्मण !
 मधूनि मधुकारीभिः संभृतानि नगेनगे ॥ ८ ॥

 आढकचतुष्टयं द्रोणं-तावत्प्रमाणमधुपूर्णानीति यावत् । मधूनि-मधुपटलानि । मधुकारीभिरिति । मधु करोतीति-मधुकारी, कर्मण्याणि ङीप्-मधुमक्षिकाभिरिति यावत् । नगेनगे-वृक्षेवृक्षे ॥ ८ ॥

 एष क्रोशति नत्यूहः तं शिखी प्रतिकूजति ।
 रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ ९ ॥

 नत्यूहः-दात्यूहः-पुष्पैः कृतः संस्तरः-आच्छा-दनं-तेन सङ्कटे-निबिडे, 'ऋदोरप्' इत्यप् ॥ ९ ॥

 मातङ्ग्यूथानुसृतं पक्षिसङ्घानुनादितम् ।
 चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ १० ॥

 समभूमितले रम्ये मै द्रुमैर्बहुभिरावृते ।
 पुण्ये [४]रंस्यामहे, तात ! चित्रकूटस्य कानने ॥ ११ ॥

 ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।
 रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ १२ ॥

 तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।
 बहुमूलफलं रम्यं [५]संपन्नं सरसोदकम् ॥ १३ ॥

 सरसोदकं-स्वादूदकसहितमिति यावत् ॥ १३ ॥


  1. बिल्वान्-च.
  2. पत्रै-ङ.
  3. वनसौन्दर्यमग्नचित्तो रामो वदति-'नूनं शक्ष्यामि जीवितुम्' इति ।
  4. रंस्यावहे-ङ.
  5. संपन्नसरसो-च.