पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
514
[अयोध्याकाण्डः
चित्रकूटनिवासः

षट्पञ्चाशः सर्गः

[चित्रकूटनिवासः]

 अथ रात्र्यां व्यतीतायां अवसुप्तमनन्तरम् ।
 प्रबोधयामास शनैः लक्ष्मणं रघुनन्दनः ॥ १ ॥

 अथ रामस्य चित्रकूटं प्राप्य तत्र स्थिरवासोचितव्यापारपूर्वं वासः । अथ रात्र्यामित्यादि ॥ १ ॥

 सौमित्रे ! शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।
 संप्रतिष्ठामहे कालः प्रस्थानस्य, परंतप ! ॥ २ ॥

 प्रसुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
 जहाौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ ३ ॥

 तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।
 पन्थान[१]मृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥

 नद्याः–कालिन्द्याः ॥ ४ ॥

 ततः संप्रस्थितः काले रामः सौमित्रिणा सह ।
 सीतां कमलपत्राक्ष इदं वचनमब्रवीत् ॥ ५ ॥

 आदीप्तानिव वैदेहि ! सर्वतः पुष्पितान् [२]नगान् ।
 स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ ६॥

 स्वैः पुष्पैर्मालिन इव-मालावन्त इव स्थितान् ॥ ६ ॥


  1. मृषिभिर्जुष्टं-च.
  2. द्रुमान्-ङ.