पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
16
[अयोध्याकाण्डः
परिषदनुमोदनम्

 राजप्रभावजुष्टां हि दुर्वहमिजितेन्द्रियैः ।
 परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ ९ ॥

 राजप्रभावाश्शौर्यादि[१]सप्तधर्माः, तद्युक्तैरेव जुष्टां-सेवार्हां । वहन्निति; हेतौ शता ॥ ९ ॥

 सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
 सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥ १० ॥

 अनुमान्य-कृतानुमतिकान् कृत्वा । मानयतेर्ण्यन्ताल्ल्यप् ॥ १० ॥

 अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।
 पुरंदरसमो वीर्ये रामः परपुरंजयः ॥ ११ ॥

 राज्यार्हतां दर्शयति-अन्वित्यादि । 'अनुर्लक्षणे' इति कर्मप्रवचनीये तद्योगात् मामिति द्वितीया । मद्गुणान् सर्वाननुप्राप्य जात इत्यर्थः । तदेव प्रकाश्यते-पुरन्दरेत्यादि ॥ ११ ॥

 [२]तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
 [३]यौवराज्येन योक्ताऽस्मि[४]प्रीतः पुरुषपुङ्गवम् ॥ १२ ॥

 चन्द्रं पुष्येणेव यौवराज्येन-तत्पदेन योक्ताऽस्मि; लुट् ॥ १२ ॥

 अनुरूपः स [५]वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।
 त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ १३ ॥


  1. 'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च' इत्युक्तमिति भावः ॥
  2. पुष्येण युक्तं चन्द्रमिव सर्वकार्यसिद्धिदक्षम्-ति. पुष्येण युक्तं चन्द्रमिवेत्यन्वयः । यद्वा चन्द्रमिव स्थितं तं श्वः पुष्येण यौवराज्ये नियोक्तास्मीति-गो. अत्र 'श्व एव पुष्यो भविता' 'पुष्येऽभिषिञ्चस्व' इत्याद्यानुरूप्यम् ॥
  3. यौवराज्ये नियोक्ता-ङ.
  4. प्रातः-ङ.
  5. वो-ङ.