पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
15
रामे राज्यं निवेश्याहं विश्रान्तिमभिरोचये

 राजलक्षणयुक्तेन कान्तेनानुपमेन च ।
 उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ ३ ॥

 दुन्दुभिस्वनेत्यादिकं सन्तोषातियशयमूलम् । अनुनादः प्रतिध्वनिः । नादयन्-दिश इति शेषः । राजलक्षणं-प्राभवान्मितभाषणादिः ॥ ३ ॥

 विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
 पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ॥ ४॥

 पालितमित्येतद्विदितमिति योजना ॥ ४ ॥

 सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ।
 श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥ ५ ॥

 श्रेयसा-राज्योचितसुतराजाभिषेकलक्षणेन ॥ ५ ॥

 मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।
प्रजा नित्य[१]मानद्रेण यथाशक्त्यभिरक्षिताः ॥ ६ ॥

 पूर्वे-मन्वादयः । यथाशक्तीत्यनेन विनयप्रदर्शनम् ॥ ६ ॥

 इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
 पाण्डुरस्यातपत्रस्य छायायां जरितं मया ॥ ७ ॥

 छायायां स्थित्वा इदं शरीरं जरितं-प्रापितजरं कृतमिति योजनार्थः । 'जनीजृृष्' इत्यादिना मितो जरयतेर्निष्ठा ॥ ॥

 प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ।
 जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ ८ ॥

 विश्रांतिः–प्रजाचिन्ताराहित्यरूपिणी ॥ ८ ॥


  1. मतन्द्रेण-ङ.