पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
492
[अयोध्याकाण्डः
रामसन्तापः

 चतुर्णां परिगणनं-वराहमित्यादि । ऋश्यः-कृष्णसारः xxxxxx । पृषतः–बिन्दुयुक्तः xxxxxx । रुरुः-xxxxxx ।बुभुक्षितौ तेषां मेध्यं मांसं त्वरितमादायेति । बुभुक्षावशात् केवलमग्नितापमात्रं कृत्वा स्वीकृत्येत्यर्थः । उक्ताहारस्य वन्याहारान्तर्गतत्वात् ग्रहः । अत्र द्विवचनात् रामलक्ष्मणौ गृहीतौ । इदमुपलक्षणं सीताया अप्याहार-परिग्रहे । 'देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक्' इति शास्त्रात् देवतादिपूजाशेषतया हत्वा निवेद्याभ्यवहृतवन्ताविति अदोषः । न ह्यनयोर्ब्राह्मणवत् मृगहननेऽतिदोषः ; मृगयाधर्मकत्वादेव । काले-सायंकाल इत्यर्थः । अनय (१००) मानः सर्गः (१) ॥ १०२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विपञ्चाशः सर्गः


त्रिपञ्चाशः सर्गः

[रामसन्तापः]

 स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम् ।
 रामो रमयतां श्रेष्ठः इति होवाच लक्ष्मणम् ॥ १ ॥

 अथ सायमावासवृक्षस्थले ततः प्राक् जनसमक्षं धैर्यघृतशोकं तु विजने बहिः स्फोरयति रामश्चापि । स तमित्यादि । रमयतां-प्रजारमणं कुर्वताम् ॥ १ ॥

 अद्येयं प्रथमा रात्रिः याताऽऽजनपदाद्वहिः ।
 या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ २ ॥