पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
488
[अयोध्याकाण्डः
गङ्गातरणम्

 मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ।
 वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ८२ ॥

 अथ गङ्गाया महादेवतात्वात् स्त्रीदेवतात्वाच्च सीतायाः प्रार्थनम्-वैदेही प्राञ्जलिरित्यादि ॥ ८२ ॥

 पुत्रो दशरथस्यायं महाराजस्य धीमतः ।
 निदेशं[१]पारयित्वेमं, गङ्गे, त्वदभिरक्षितः ॥ ८३ ॥
 चतुर्दश हि वर्षाणि समग्राण्युष्य कानने ।
 भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ८४ ।।
 ततस्त्वां, देवि ! सुभगे ! क्षेमेण पुनरागता ।
 यक्ष्ये प्रमुदिता, गङ्गे ! सर्वकाम [२]समृद्धिनी ॥ ८५ ॥
 सर्वकामसमृद्धिनीति । व्रीह्यादित्वादिनिः ॥ ८५ ॥
 त्वं हि त्रिपथगा, देवि ! ब्रह्मलोकं [३]समीक्षसे ।
 भार्या चोदधिराजस्य लोकेऽस्मिन् संप्रदृश्यसे ॥ ८६ ॥

 ब्रह्मलोकं समीक्षस इति । अक्षू व्याप्तिसङ्घातयोः, श्नौ च तङ् छान्दसम्, व्याप्ता भवसि । तत् श्रीमदादिगुरुनाथकमण्डलुनित्यप्रतिष्ठत्वेनेति व्याप्तिः । तथात्वं-"आदावादिपितामहस्य नियम-व्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्"[४]इत्यादि पाठकाः पौराणिकाश्च जानन्ति ॥ ८६ ॥

 तत् त्वां, देवि ! नमस्यामि प्रशंसामि च, शोभने !
 प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ ८७ ॥

 प्रशंसामि-स्तौमि । शिवेन-क्षेमेण सह ॥ ८७ ॥


  1. पालयित्वेमं-च.
  2. प्रदायिनी, प्रसाधिनी-ङ.
  3. समक्षसे-च.
  4. श्री शङ्कराचार्यकृतगङ्गाष्टकं-श्लो .४