पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५० सर्गः]
463
तत् ज्ञात्वा तत्र निवसन् गुहो रामं समागमत्

 ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् ।
 सह सौमित्रिणा रामः समागच्छत् गुहेन सः ॥ ३५ ॥

 समागच्छत्-सङ्गतोऽभूत् ॥ ३५ ॥

 तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् ।
 यथाऽयोध्या तथेदं ते, राम ! किं करवाणि ते भावः ॥ ३६ ॥
 ईदृशं हि, महाबाहो ! कः प्राप्स्यत्यतिथिं प्रियम् ।

 इदमिति । अस्मत्पुरमिति यावत् ॥ ३६ ॥

 ततो गुणवदन्नाद्यं उपादाय पृथग्विधम् ॥ ३७ ॥
 अर्ध्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह ।

 अन्नं च तत् आद्यं च, ऋहलोर्ण्यत् ॥ ३७ ॥

 स्वागतं ते, महाबाहो ! तवेयमखिला मही ॥ ३८ ॥
 वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः ।
 भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ॥ ३९ ॥

 शयनानि च मुख्यानि वाजिनां खादनं च ते ।

 वाजिनां खादनं-अश्वघास इति यावत् ॥ ३९ ॥

 गुहमेवं ब्रुवाणं तु राघवः प्रत्युवाच ह ॥ ४० ॥
 अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ।
 पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च ॥ ४१ ॥

 पद्भ्यामभिगमात्-स्वपुरादारभ्य स्वावासेङ्गुदीवृक्षपर्यन्तं महाप्रभुरपि सन् यतः पद्भ्यामभिगतोऽसि, यतश्च 'तवेयमस्विला मही 'इत्यादिना स्नेहं च दर्शयसि, तेन हेतुना वयं सर्वथा त्वयाऽर्चिता एवेति प्रत्यभाषतेत्यन्वयः ॥ ४१ ॥