पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८ सर्गः]
447
चिन्तयन्तः सदा रामं तत्कथा एव शंसिरे

 अटव्य इति । वनप्रदेशा इत्यर्थः । अनूपः-कच्छः ॥ १० ॥

 काननं वाऽपि शैलं वा यं रामोऽभिगमिष्यति ।
 प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ ११ ॥

 अनर्चितुं न शक्ष्यन्ति-अर्चितुं शक्ष्यन्त्येवेत्यर्थः ॥ ११ ॥

 विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ।
 [१]राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ॥ १२ ॥

 तदेव प्रदर्श्यते-विचित्रेत्यादि । विचित्रैः कुसुमैः-विकसितपुष्पैः आपीडाः-शेखरा येषां ते तथा । बह्वीः मञ्जरीः-मुकुलितपुष्पस्तबकान् धर्तुं शीलमस्त्येषामिति, छान्दसो ह्रस्वः । नगाः-वृक्षाः । राघवं दर्शयिष्यन्तीति । तथा च पुष्पाञ्जलिरूपमर्चनं कर्तुं शक्नुवन्त्ये-वेत्युक्तं भवति ॥ १२ ॥

 अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
 दर्शयिष्यन्त्यनुक्रोशात् गिरयो राममागतम् ॥ १३ ॥

 पूजान्तरेऽपि सामर्थ्यं प्रदर्श्यते-अकाले चापीत्यादि । गिरयो दर्शयिष्यन्तीति । स्वकवृक्षद्वारेणेति शेषः ॥ १३ ॥

 प्रस्त्रविष्यन्ति तोयानि विमलानि महीधराः ।
 विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ॥ १४ ॥
 पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ।
 यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥ १५ ॥

 यत्र राम इति । वसतीति शेषः ॥ १५ ॥


  1. नगाः रामं परमात्मानं मत्वा स्वनिष्ठभ्रमरझंकार रूपमन्त्रोच्चारणपूर्वकं स्वशाखा-करोद्धृतमञ्जरीरूपपुष्पाञ्जलिभिः राघवमर्चयिष्यन्ति-ती.