पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७ सर्गः]
443
निन्दन्तो बहुधाऽस्मानः दीनाः प्रत्यागमन् पुरीम्

 स राघवोऽस्मान्न नीतः-न नीतवानित्यस्माभिः कथं वक्तुं क्षमम्? न कथमपि । अस्माकं सर्वेषां निद्रानाशितचित्तत्वात् 'मा स्वपन्तं बोधयेत्' इति शास्त्रस्य च सत्वात् स तूष्णीं गतः । अतो न तस्मिन् कोऽप्यपचार इत्यर्थः ॥ ९ ॥

 सा नूनं नगरी दर्दाना दृष्ट्वाऽस्मान् राघवं विना ।
 भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥ १० ॥

 वयोऽधिकाः-वृद्धाः ॥ १० ॥

 निर्यातास्तेन वीरेण सह नित्यं [१] जितात्मना ।
 विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ ११ ॥
 इतीव बहुधा वाचः बाहुमुद्यम्य ते जनाः ।
 विलपन्ति स्म दुःखार्ताः विवत्सा इव धेनवः ॥ १२ ॥
 ततो मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः ।
 [२]मार्गनाशाद्विषादेन महता समभिताः ॥ १३ ॥

 मार्गानुसारेणेति । अतिसन्धानप्रवर्तितमार्गानुसारेणेत्यर्थः । किञ्चित् क्षणं-किञ्चित्कालम् । मार्गादर्शनादिति । वञ्चनया मार्गान्तरेण प्रवृत्त्यावृत्तत्वादेव ॥ १३ ॥

 [३]रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः ।
 [४]किमिदं किं कारष्यामः दैवनपहता इति ॥ १४ ॥


  1. महात्मना-च.
  2. मार्गनाशात्-रथमार्गदर्शनात् । तच्च वीरत्तृणपटलपिहित प्रदेशे रथचारणादिति ज्ञेयम्-गो.
  3. रथमार्गानुसारेण-च.
  4. किमिदानीं-ङ.