पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
392
[अयोध्याकाण्डः
वनप्रस्थानम्

 रथमारोह, भद्रं ते, राजपुत्र ! महायशः !
 [१]क्षिप्रं त्वां प्रापयिष्यामि यत्र मां, राम ! वक्ष्यसि ॥ ११ ॥

 यत्र मामिति । यद्देशप्रापणे म[२]वक्ष्यसि-नियोक्ष्यसि तं देशं त्वां क्षिप्रं प्रापयिष्यामि । नेह रजन्यां वस्तव्यमिति शेषः ॥ ११ ॥

 चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।
 तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥ १२ ॥

 कुत इत्यतः–चतुर्दशेत्यादि । यानि चतुर्दशवर्षाणि त्वया वने वस्तव्यानि, तान्यद्यैवोपक्रमितव्यानीति देव्या कैकेय्या तथा चोदितोऽसि 'अद्यैव गच्छ' इति ॥ १२ ॥

 तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा ।
 आरुरोह वरारोहा कृत्वाऽलङ्कारमात्मनः ॥ १३ ॥
 वनवासं हि संख्याय वासांस्याभरणानि च ।
 भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १४ ॥
 तथैवायुधजातानि भ्रातृभ्यां कवचानि च ।
 रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ १५ ॥
 अथो ज्वलनसङ्काशं चामीकरविभूषितम् ।
 तमारुरुहतुस्तूर्णां भ्रातरौ रामलक्ष्मणौ ॥ १६ ॥

 'कृत्वाऽलंकारमात्मनः' इत्युक्तम् ; तत्पाधनसंपत्तिः प्रागेव प्राप्तेति स्मार्यते-वनवासं हीत्यादि । श्वशुरो यानि ददौ तानि, आयुषजातादीनि च रथोपस्थे प्रतिन्यस्य-प्रतिष्ठाप्य आरुरुहतुः ॥ १६ ॥


  1. वनवासस्य दुरतिक्रमणीयत्वे सिद्धे तस्य शीघ्रनिर्यातनाय तथा सुमन्त्रोक्तिः ।
  2. भात्रोरित्यर्थः-ति । भ्रातृभ्यां दत्तानि ..... सचर्म-चर्मपिनद्धं अल्पकण्डोलं, कठिनं खनित्रं च-गो.