पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
362
[अयोध्याकाण्डः
सिद्धार्थवचनम्

 निघ्नन् मृगान् कुञ्जरांश्च पिवंश्चारण्यकं मधु ।
 नदीश्च विविधाः पश्यन् न [१]राज्यस्य स्मरिष्यति ॥ ६ ॥

 न राज्यस्येति । न राज्यसुखं स्मरिष्यतीत्यर्थः ॥ ६ ॥

 धान्यकोशश्च यः कश्चित् धनकोशश्च मामकः ।
 तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ७ ॥
 यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।
 ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८ ॥
  [२]भरतश्च महाबाहुरयोध्यां पालयिष्यति ।
 सर्वकामैस्सह श्रीमान् रामस्संसाध्यतामिति'इति [३] ॥ ९ ॥

 संसाध्यतां-प्रस्थाव्यतामिति यावत् ॥ ९ ॥

 एवं ब्रुवति काकुत्स्थे [४]कैकेय्या भयमागतम् ।
 मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ १० ॥
 सा [५] विषण्णा च संत्रस्ता [६]मुखेन परिशुष्यता ।
 राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ ॥
 राज्यं [७]गतधनं, साधो ! पीतमण्डां सुरामिव ।
 निराखाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ १२ ॥

 मण्डः- सुरान्तर्गतसारांशः ॥ १२ ॥

 कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।
 राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ १३ ॥


  1. राज्यं संस्मरिष्यति-ङ.
  2. अयोध्यां पालयिष्यतीति सोपालंभोक्तिः- गो.
  3. जगाद' इति पूर्वेणान्वयः
  4. कैकेयी भयमागता-ङ.
  5. विबर्णा-ङ.
  6. मुखेन उपलक्षितेत्यर्थः ।
  7. गतजनं-क.