पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
326
[अयोध्याकाण्डः
यात्रादानम्

 [१] [२]आगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।
 अर्चयाहूय, सौमित्रे ! रत्नैस्सस्यमिवाम्बुभिः ॥ १३ ॥
 तर्पयस्व, महाबाहो ! गोसहस्रैश्च, मानद !
 सुवर्णै रजतेश्चैव मणिभिश्च महाधनैः ॥ १४ ॥

 कौशिकः-विश्वामित्रः । आहूयार्चय । अनन्तरं रत्नैस्तर्पयस्व ॥ १३-१४ ॥

 कौसल्यां च य आशीर्भिः भक्तः पर्युपतिष्ठति ।"
 आचार्य[३] स्तैत्तरीयाणामभिरूपश्च वेदवित् ॥ १५ ॥
 तस्य यानं च दासीश्च, सौमित्रे ! संप्रदापय ।
 कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ १६ ॥

 तैत्तरीयाणामाचार्य इति । तित्तिरिमहर्षिः कौसल्यायाः प्रत्येकपुरोहितः । अभिरूपः-श्लाघनीयगुणः ॥ १५-१६ ॥

 सूत [४]श्चित्ररथश्चार्यः सचिवस्सुचिरोषितः ।
 तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥ १७ ॥
 पशुकामिश्च सर्वाभिर्गवां दशशतेन च ।

 सुचिरोषितः–चिरकालवृद्धः सु' सुमन्त्रवत् । पशुकाः-अजाव्यादयो यज्ञपशवः ॥ १७ ॥

 [५]ये चेमे कठकालापा बहवो दण्डमाणवाः ॥ १८ ॥


  1. आगस्त्यं-अगस्त्यपुत्रम् । कौशिकं-विश्वामित्रपुत्रम्-गो.
  2. अगस्त्यं-ङ. च.
  3. तैत्तरीयशाखाध्येतृृणामाचार्यः-गो. ति. अभिरूपः- बुधः । 'प्राप्तरूपसुरूपाभिरूपा बुधमनोज्ञयोः'- इति विश्वः-गो.
  4. आर्यः चित्ररथनामा सुतः । चित्ररथाचार्य इत्यपि पाठः ।
  5. ये च मे ङ. च.