पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२७


सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
५२  गङ्गातरणम्  ....    .... ४७१
५३  रामसन्तापः  ....    .... ४५२
५४  भरद्वाजदर्शनम्  ....    .... ५०१

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ५२
११८  ततः प्रातः गुहो नावं गङ्गां तर्तुमुपाहरत् ॥    ....४७१
 सुमन्त्रमवदत् रामः गच्छ शीघ्रं पुरीमिति ॥    ....४७३
११९  एवमुक्तः स रामेण दुःखार्तो रुरुदे चिरम् ।    .... ४८५
 रामस्तु सान्त्वयामास तं सुमन्त्रं नयोक्तिभिः ॥    ....४७७
१२०  स तु रामं परित्यज्य नैच्छत् गन्तुं स्वयं पुरीम् ।    ....४७९
 किन्तु स स्वानुगमनं प्रार्थयामास राघवम् ॥    ....४८१
१२१  रामस्तु हेतुमद्वाक्यैः सुमन्त्रं तं न्यवर्तयत् ।    .... ४८३
 अथ रामो जटाश्चक्रे लक्ष्मणोऽपि वनोचिताः ॥    ....४८५
१२२  ते तु तेरुस्ततो गङ्गां नावा गुहसहायतः ।    .... ४८७
 गङ्गाया दक्षिणं तीरं प्राप्य ते विविशुर्वनम् ॥    ....४८९
१२३  तद्रात्रिं तत्र वृक्षस्य मूले ते न्यवसंस्त्रयः ।    .... ४९१
   ५३
 पितरं दुर्गतं स्मृत्वाऽशोचद्रामस्तदा भृशम् ॥    .... ४९३
१२४  मातरं च स्मरन् रामः मुमोचाश्रूणि दुःखितः ।    .... ४९५
 तं यथार्हवचोभिस्तु सान्त्वयामास लक्ष्मण ॥    .... ४९७
१२५  दृष्ट्वा धैर्यं लक्ष्मणस्य रामः प्राप परां धृतिम् ।    ....४९९
   ५४
 तु प्रातः समुत्थाय भरद्वाजाश्रमं ययुः ॥    ....५०१
१२६  भरद्वाजं महात्मानं ते त्रयोऽप्यभ्यवादयन् ।    .... ५०३
 अतिथीनार्चयत् प्रीत्या भरद्वाजो महातपाः ॥    ....५०५
१२७  चित्रकूटगिरौ वासं ऐच्छत्तेषां महामुनिः ।    .... ५०७