पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२६

सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
४८  पौरविलापः  ....    .... ४४५
४९  जानपदाकोशः  ....    .... ४५२
५०  गुहसङ्गमः  ....    .... ४५६
५१  लक्ष्मणसन्तापः  ....    .... ४६६

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ४८
 पुरीं प्राप्य भृशार्तास्ते विलेपुर्बहुधा जनाः ॥    ....४४५
११२  चिन्तयन्तः सदा रामं तत्कथा एव शंसिरे ।    ....४४७
 कैकेयीं बहुधा सर्वे ते निनिन्दुः तदाग्रहात् ॥    .... ४४९
११३  तादृशैर्नागरैर्व्याप्ता साऽयोध्या न बभौ शुभा।    ....४५१
   ४९
 रामोऽपि रात्रिशेषेण बहुदूरं समत्ययात् ॥    .... ४५३
११४  पश्यन् ग्रामाननेकान् सः स्वराज्यान्तं समाययौ ।    .... ४५५
   ५०
 अतीत्य कोसलान् रामः दक्षिणाभिमुखो ययौ ॥    ....४५७
११५  एवं गच्छन् स रामस्तु प्राप गङ्गां सरिद्वराम् ।    .... ४३५
 स तत्रस्थेङ्गुदीवृक्षमूले विंश्रान्तिमन्वभूत् ॥    ....४६१
११६  तज्ज्ञात्वा तत्र निवसन् गुहो रामं समागमत् ।    .... ४६३
 तद्रात्रौ राघवः शिश्ये भूमौ तत्रैव सीतया ॥    ....४६५
   ५१
 तद्वीक्ष्य लक्ष्मणः सोढुं नाशकत् भ्रातृसङ्कटम् ।    ....४६७
११७  सर्वं तच्चिन्तयन् नैव प्राप निद्रां स लक्ष्मणः ॥    .... ४६९