पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२५

सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
४४  सुमित्राश्वासनम्  ....    .... ४१३
४५  पौरयाचनम्  ....    .... ४२४
४६  पौरमोहनम्  ....    .... ४३३
४७  पौरनिवृत्तिः  ....    .... ४४१

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ४४
 विलपन्तीं तथा तां तु सुमित्रा वाक्यमब्रवीत् ॥    ....४१७
१०५  न शोच्यो रामचन्द्रस्ते धर्मात्मा सत्यसङ्गरः ।    ....४१९
 देवानामपि देवो यः स तु शोच्यः कथं तव ॥    .... ४२१
१०६  इत्यादि तद्वचः श्रुत्वा कौसल्या निर्वृतिं ययौ ।    ....४२३
   ४५
 वनं व्रजन्तं तं रामं अन्वगच्छंस्तु नागराः ॥    .... ४२५
१०७  प्रीत्या तु रामं ते सर्वे प्रत्यागन्तुं ययाचिरे    .... ४२७
 रामस्तु तान् पुरं गन्तुं अवदत् स्निग्धया गिरा ॥    .... ४२९
१०८  एवं पौरैर्वृतो रामः तमसातीरमाययौ ।    .... ४३१
   ४६
 तत्र तां न्यवसन् रात्रिं सर्वे ते तमसातटे ॥    ....४३३
१०९  ऐच्छत् सौमित्रिसीताभ्यां गन्तुं रहसि राघवः ।    .... ४३५
 सज्जीकृत्य रथं शीघ्रं प्रतस्थुस्त रहस्तदा ॥    ....४३७
११०  अतिसन्धाय तान् रामः ताभ्यां दूरं ययौ द्रुतम् ॥    .... ४३९
   ४७
 प्रभावायां तु शर्वर्यां नापश्यन् राघवं जनाः ॥    ....४४१
१०४  निन्दन्तो बहुधाऽऽत्मानः दीनाः प्रत्यागमन् पुरीम् ।    .... ४४३