पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२४


सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
४०  वनप्रस्थानम्  ....    .... ३८९
४१  पौरव्यसनम्  ....    .... ४००
४२  दशरथाक्रन्दः  ....    .... ४०५
४३  कौसल्यापरिदेवनम्  ....    .... ४२३

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ४०
 कृत्वा प्रदक्षिणं तातं प्रतस्थुस्ते त्रयो वनम् ॥    ....३८९
९८  आरुरोह रथं सीता प्रथमं हृष्टमानसा ।    ....३९१
 ततस्तु तं रथं रामोऽप्यारुरोह सलक्ष्मणः ॥    .... ३९३
९९  ततस्सबालवृद्धा सा नगरी मूर्छिताऽभवत् ।    ....३९५
 पौराः सर्वेऽनुजग्मुस्ते रामं संप्रस्थितं वनम् ॥    .... ३९७
१००  स्मरन् हितं तु रामस्य राजा कृच्छ्रान्नयवर्तत ।    .... ३९९
   ४१
 आर्तशब्दो महान् जज्ञे रामे प्रव्रजिते वनम् ॥    .... ४०१
१०१  आहारे वा विहारे वा न कश्चिदकरोन्मनः ।    .... ४०३
   ४२
 राजा तु पुत्रशोकार्तः पपात भुवि मूर्छितः ॥    ....४०५
१०२  तं तु रेणुपरीताङ्गं उत्थाप्यासान्त्वयन् परे ।    .... ४०७
 विलपन् बहुधा राजा प्रविवेश स्वपत्तनम् ॥    ....४०९
१०३  रुदन् दशरथो दीनः कौसल्याया गृहं ययौ ।    .... ४११
   ४३
 कौसल्या पुत्रशोकार्ता विललाप भृशं तदा ॥    ....४१३
१०४  स्मारंस्मारं प्रियं पुत्रं दुःखस्यान्तं ययौ न सा ।    .... ४१५