पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२३

सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
३६  सिद्धार्थवचनम्  ....    .... ३६०
३७  वसिष्ठाक्रोशः  ....    .... ३६७
३८  दशरथाक्रोशः  ....    .... ३७५
३९  वनगमनाऽऽपृच्छा  ....    .... ३८०

श्लोकसङ्ख्या  अवान्तरविषयाः    
   ३६
 एवमुक्ताऽपि कैकेयी न चचाल स्वनिश्चयात् ॥    ....३६१
९१  भूयो निर्बन्धयामास राजानं क्रोधमूर्छिता ।    ....३६३
 सिद्धार्थेनापि सा प्रोक्ता न चचाल स्वनिश्चयात् ॥    .... ३६५
   ३७
९२  रामस्तु त्वरयामास वनवासाय निश्चितः ।    .... ३३७
 कैकेयीं प्रार्थयामास कुशचीरे च राघवः ॥    .... ३६९
९३  कैकेयी चापि निर्लज्जा तेभ्यश्चीराण्युपाददे ।    ....३७१
 वसिष्टस्तु तदा क्रुद्धो गर्हयामास कैकयीम् ॥    .... ३७३
   ३८
९४  विललाप जनस्सर्वः दृष्ट्वा तान् चीरवाससः ।    ....३७५
 राजानं निन्दयामासुः जना बहुविधं तदा ॥    .... ३७७
९५  कौसल्यां वीक्षयस्वेति रामो राजानमब्रवीत् ।    .... ३७९
   ३९
 सुमन्त्रस्त्वानयामास रथं राजाज्ञया तदा ॥    .... ३८१
९६  कौसल्या प्रशशंसाथ सीतां रामानुगामिनीम् ।    .... ३८३
 सीताऽपि सान्त्वयामास कौसल्यां धीरया गिरा ॥    .... ३८५
९७  आपृच्छन्मातरः सर्वाः रामः संप्रस्थितो वनम् ।    .... ३८७