पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२२

सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
३२  यात्रादानम्  ....    .... ३२३
३३  पौरवाक्यम्  ....    .... ३३५
३४  दशरथसमाश्वासनम्  ....    .... ३४०
३५  कैकेयीगर्हणम्  ....    .... ३५२

श्लोकसङ्ख्या  अवान्तरविषयाः    
   ३२
८१  समानयत् सुयज्ञं च वासिष्टं लक्ष्मणस्तथा ।    .... ३२३
 तस्मै ददौ तदा रामो धनधान्यादिकं बहु ॥    ....३२५
८२  एवमेवेतरेभ्योऽपि पात्रेभ्यः प्रददौ धनम् ।    .... ३२७
 स्वोपजीविजनेभ्योऽपि ददौ रामो धनं बहु ॥    ....३२९
८३  त्रिजटाख्याय विप्राय गोसहस्रं तदा ददौ ।    .... ३३१
 सर्वान् संमानयामास यथार्हं राघवस्तदा ॥    .... ३३४
   ३३
८४  ततस्तातं ययौ रामः सीतया लक्ष्मणेन च ।    .... ३३५
 स्थ्यायां गच्छततांस्तु पौरा दीना व्यलोकयन् ॥    .... ३३७
८५  कैकेयीं गर्हयामासुः संतप्ता बहुधा जनाः ।    ....३३९
   ३४
 ससीतालक्ष्मणो रामः पितुर्गेहमथाविशत् ॥    ....३४१
८६  तान् दृष्ट्वा नृपतिर्दुःखात् पपात भुवि मूर्छितः ।    .... ३४३
 सान्त्वयामास रामस्तु पितरं धर्मवत्सलः ॥    .... ३४५
८७  लब्धसंज्ञं ततस्तातं रामो वचनमब्रवीत् ।    .... ३४७
 प्रस्थितान्नो वनं, राजन् ! अनुजानीहि मा चिरम् ॥    .... ३४९
८८  हाहाकारस्तदा तत्र दारुणः समजायत ।    .... ३५१
   ३५
 ततः सुमन्त्रः कैकेयीं गर्हयामास दुःखितः ॥    ....३५३
८९  न युक्तं, देवि ! रामस्य गुणिनो विप्रवासनम् ।    .... ३५५
 मा गच्छ मातुस्ते मार्गे साधुलोकविनिन्दिते ॥    .... ३५७
९०  परिवादो हि ते, देवि ! महान् लोके चरिष्यति ।    .... ३४९