पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
२८  वनवासदुःखप्रतिबोधनम्  ....    .... २९३
२९  सीतादृढाध्यवसायः  ....    .... २९९
३०  सीतावनानुगमनाभ्यनुज्ञा  ....    .... ३०४
३१  लक्ष्मणवनानुगमनाभ्यनुज्ञा  ....    .... ३१५

श्लोखसङ्ख्या    अवान्तरविषयाः
   २८
 एवं ब्रुवन्तीमपि तां नैच्छन्नेतुं स राघवः ॥    .... २९३
७४  बोधयामास विविधान् वनवासश्रमानसौ ।    .... २९५
१४  कथं सहेत दुःखानि वने सीतेत्यमन्यत ॥    .... २९७
   २९
७५  पुनरश्रुमुखी सीता रामं वचनमब्रवीत् ।    .... २९९
 त्वया युक्ता न लक्ष्येऽहं दुःखानि विविधान्यपि ॥    .... ३०१
७६  त्वया वियुक्ता नेच्छामि जीवितुं क्षणमप्यहम् ।    .... ३०३
   ३०
 कुतो वा त्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥    .... ३०५
७७  एवं सा शोकसन्तप्ता रुरोद जनकात्मजा ।    .... ३०७
 तां परिष्वज्य बाहुभ्यां राघवः पर्यसान्त्वयत् ॥    .... ३०९
७८  ततोऽनुमेने त्वागन्तुं वनं स्वेनैव राघवः ।    .... ३११
१८  सीताऽपि भृशसन्तुष्टा बभूव गमनोत्सुका ।    .... ३१३
   ३१
७९  तदेच्छलक्ष्मणोऽप्येवमनुगन्तुं रघूद्वहम् ।    .... ३१५
 बहुधा प्रार्थयामास रामं रामानुजस्तदा ॥    .... ३१७
८०  अङ्गीचकार सौमित्रेः प्रार्थनां रघुनन्दनः ।    .... ३१९
 आदिदेशाथ सौमित्रिं सुयज्ञानयनाय सः ॥    .... ३२१