पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

{{{1}}}

सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
२४  कौसल्यासमाश्वासः  ....    .... २६२
२५  कौसल्यास्वस्त्ययनम्  ....    .... २७०
२६  सीताप्रतिबोधनम्  ....    .... २७७
२७  सीताऽनुगमनप्रार्थना  ....    .... २८६

श्लोखसङ्ख्या    अवान्तरविषयाः
   २४
६६  अथानुगन्तुमिच्छन्तीं कौसल्यां राघवोऽब्रवीत् ।    .... २६३
 सर्वैरपि परित्यक्तो जीविष्यति कथं नृपः ॥    .... २६५
६७  शुश्रूष त्वमिह स्थित्वा भर्तारं भृशदुःखितम् ।    .... २६७
 अन्ततस्त्वनुमेने तं सान्त्विता बहुधा तु सा ॥    .... २६९
   २५
६८  निगृह्य शोकं, रामाय चक्रे स्वस्त्ययनं च सा ।    .... २७१
 देवताः प्रार्थयामास राघवं रक्षितुं वने ॥    .... २७३
६९  आनम्य मूर्ध्नि चाघ्राय मङ्गलान्याशशस सा ।    .... २७५
   २६
 ततः प्रतस्थे सीताया निलयं रघुनन्दनः ॥    .... २७७
७०  दृष्ट्वा सीतां शुचं सोढुं न शशाक रघूद्वहः।    .... २७९
 विवर्णवदनं रामं दृष्ट्वा सीताऽपि विव्यथे ॥    .... २८१
७१  रामोऽप्युवाच तस्यै स्ववनवासं यथाक्रमम् ।    .... २८३
 गच्छाम्यहं, वसेह त्वं सुखेनेत्यवदत्स ताम् ॥    .... २८५
   २७
७२  एवमुक्ता तु वैदेही भर्तारमिदमब्रवीत् ।    .... २८७
 किमिदं भाषसे, राम ! भवानेको हि मे गतिः ॥    .... २८९
७३  स्वर्गेऽपि च न काङ्क्षेऽहं वासं, राम ! त्वया विना ।    .... २९१