पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
२१  कौसल्यासान्त्वनम्  ....    .... २१९
२२  लक्ष्मणप्रतिबोधनम्  ....    .... २३७
२३  लक्ष्मणाक्रोशः  ....    .... २४८

श्लोखसङ्ख्या    अवान्तरविषयाः
   २१
५५  इत्येवं विलपन्तीं तां कौसल्यां लक्ष्मणोऽवदत् ।    .... २१९
 देवि ! नैवानुजानामि धर्मापेतं नृपं त्वहम् ॥    .... २२१
५६  राज्यं दातुं कोऽधिकारो भरतायास्य भूपतेः ।    .... २२३
 कौसल्याप्यनुमेने तद्वचनं लक्ष्मणेरितम् ॥    .... २२५
५७  रामः प्रसादयामास मातरं बहुधा तदा ।    .... २२७
 लक्ष्मणं चापि धर्मात्मा सान्त्वयामास राघवः ॥    .... २२९
५८  धृतिं पुत्रस्य विज्ञाय कौसल्या मूर्छिताऽभवत् ।    .... २३१
 तथाऽवस्थां तु तां दृष्ट्वा रामोऽप्युद्वेजितोऽभवत् ॥    .... २३३
५९  अथापि बोधयामास मातरं धर्ममात्मवान् ।    .... २३५
   २२
 प्रसाद्य मातरं रामो लक्ष्मण त्वेवमब्रवीत् ॥    .... २३७
६०  निगृह्य शोकं, सौमित्रे ! धर्म एव स्थितो भव ।    .... २३९
 परलोकभयात् भीतो निर्भयोऽस्तु पिता मम ॥    .... २४१
६१  मत्प्रवासे त्वहं हेतुं नान्यं दैवात्समर्थये ।    .... २४३
 कश्च दैवेन, सौमित्रे ! योद्धुमुत्सहते पुमान् ॥    .... २४५
६२  अतः, लक्ष्मण ! दुःखं मा कार्षीः लक्ष्म्या विपर्यये ।    .... २४७
   २३
 इति ब्रुवति रामे तु लक्ष्मणः पुनरब्रवीत् ॥    .... २४९
६३  किं नाम कृपणं दैवं, राम ! त्वममिशंससि ।    .... २५१
 विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ॥    .... २५३
६४  वीराः संभवितात्मानो न दैवं पर्युपासते ।    .... २५५
 अहमद्यैव तद्दैवं पौरुषेण निवर्तये ॥    .... २५७
६५  राज्यं च तव रक्षेयं वारयेयं तथा रिपून् ।    .... २५९
 इति ब्रुवन्तं सौमित्रिं सान्त्वयामास राघवः ॥    .... २६१