पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
१७  कैकेय्यन्तःपुरप्रवेशः  ....    ....
१८  वनवासनिदेशः  ....    .... १८६
१९  रामाभ्यनुज्ञा  ....    .... १९६
२०  कौसल्याऽऽक्रन्दनम्  ....    .... २०५

श्लोखसङ्ख्या    अवान्तरविषयाः
   १७
 अपश्यन्नगरं रामः प्रजाभिस्समलङ्कृतम् ॥    .... १८१
४६  शुश्राव विविधा वाचः प्रजानां हर्षसंभृताः ।    .... १८३
 स निवर्त्य जनं रामः कैकेय्याः प्राविशद्गृहम् ॥    .... १८५
   १८
४७  तत्रापश्यन्नृपं रामः शोकभारेण पीडितम् ।    .... १८७
 पप्रच्छ कैकयीं रामः राज्ञः शोकस्य कारणम् ॥    .... १८९
४८  साऽपि तत्त्वं यथावृत्तं कथयामास कैकयी    .... १९१
 वरद्वयप्रदानं च सा प्राह नृपतेस्तदा ॥    .... १९३
४९  रामं सा राजवचनात् वनवासं समादिशत् ।    .... १९५
   १९
 श्रुत्वाऽपि तद्वचो घोरं रामोऽवोचदविक्रियः ॥    .... १९७
५०  आनयाद्यैव भरतं मातर्मातुलमन्दिरात् ।    .... १९९
 दण्डकारण्यमद्यैव त्वहं यामि गतव्यथः ॥    .... २०१
५१  इत्युक्त्वा पितरौ नत्वा रामस्तस्माद्विनिर्ययौ ।    .... २०३
   २०
 निष्क्रान्ते पुरुषव्याघ्रे सर्वे दीनं विचुक्रुशुः ॥    .... २०५
५२  रामो मातरमाप्रष्टुं तद्गृहं सानुजो ययौ ।    .... २०७
 मात्रे स्ववनवासादिवृत्तान्तं सोऽब्रवीत्तदा ॥    .... २०९
५३  श्रुत्वा तद्वचनं घोरं कौसल्या न्यपतद्भुवि ।    .... २११
 वत्स ! जातः कुतो मे त्वं ? इतो वन्ध्यात्वमुत्तमम् ॥    .... २१३
 वत्स ! संवर्धितो मोघं त्वं हि दुर्गतया मया ।    .... २१५
५४  आयसं हृदयं मे यत् श्रुत्वाप्येतन्न दीर्यते ॥    .... २१७