पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
१३  दशरथविलापः  ....    .... १३९
१४  कैकेय्युपालम्भः  ....    .... १४६
१५  रामाह्वानम्  ....    .... १६१
१६  रामागमनम्  ....    .... १७३

श्लोखसङ्ख्या    अवान्तरविषयाः
   १३
३५  स्पृशामि पादावपि ते प्रसीद मयि, कैकयि !    .... १३९
 श्रमेण महता लब्धः कथं पुत्रो विवास्यते ॥    .... १४१
३६  क्रियतां मे दया, भद्रे ! मयाऽयं रचितोऽञ्जलिः ।    .... १४३
 एवं रुदन्तं सा प्राह, राजन् ! देहि वरद्वयम् ॥    .... १४५
   १४
३७  नो चेत् ते पुरतोऽद्यैव परित्यक्ष्यामि जीवितम् ।    .... १४७
 एवमुक्तस्तया राजा स भ्रान्तहृदयोऽभवत् ॥    .... १४९
३८  ज्येष्टं पुत्रं प्रियं रामं द्रष्टुमैच्छत् तदा नृपः ।    .... १५१
 ततः प्रभाते त्वागच्छत् वसिष्ठो मुनिसत्तमः ॥    .... १५३
३९  रामाभिषेकं सन्नह्य राजं स द्रष्टुमाययौ ।    .... १५५
 ततः सूतो यथापूर्वं बोधयामास पार्थिवम् ॥    .... १५७
४०  तदा तमब्रवीद्रामं आनयेहेति कैकयी ।    .... १५९
   १५
 तच्छ्रुत्वा निर्गतः सूतः ददर्श द्वारि भूसुरान् ॥    .... १६१
४१  तेषामागमनं सूतः तदा राज्ञे व्यजिज्ञपत् ।    .... १६३
 राजा त्वाज्ञापयामासानेतुं रामं पुनस्तदा ॥    .... १६५
४२  स राजवचनं श्रुत्वा प्रतस्थे राममन्दिरम् ।    .... १६७
 रामाभिषेकसरंभान् पश्यन् रामगृहं ययौ ।    .... १६९
४३  विवेशावार्यमाणः सः रामस्य भवनं शुभम् ।    .... १७१
   १६
 ससीतालक्ष्मणं रामं सुमन्त्रस्तत्र दृष्टवान् ॥    .... १७३
४४  कृत्वा प्रणामं रामाय राजाज्ञां स न्यवेदयत् ।    .... १७५
 रामः सीतामनुज्ञाप्य निर्ययौ सहलक्ष्मणः ॥    .... १७७
४५  तं राजमार्गे गच्छन्तं दृष्टा मुमुदिरे जनाः ।    .... १७९