पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
११  वरद्वयनिर्बन्धः  ....    .... १०३
१२  दशरथप्रार्थना  ....    .... ११०

श्लोखसङ्ख्या    अवान्तरविषयाः
   ११
२६  राजन् ! स्मरसि किं पूर्वं मह्यं दत्तं वरद्वयम् ।    .... १०३
 तदद्य देहि, राजेन्द्र ! सत्यसन्धो भवान् यदि ॥    .... १०५
२७  प्रथमेन वरेणाद्य भरतो मेऽभिषिच्यताम् ।    .... १०७
 वनं गच्छतु रामोऽथ द्वितीयेन वरेण च ॥    .... १०९
   १२
२८  तच्छ्रुत्वा वचनं घोरं राजाऽभूद्गतचेतनः ।    .... १११
 चिरेण संज्ञां स प्राप्य कैकेयीमब्रवीद्वचः ॥    .... ११३
२९  किमिदं चिन्तितं, पापे ! त्वया परमदारुणम् ।    .... ११५
 पापमाशंससे रामे, देवि ! देवोपमे कथम् ? ॥    .... ११७
३०  इत्येवं विलपन्तं तं कैकेयी पुनरब्रवीत् ।    .... ११९
 विषं पीत्वा मरिष्येऽथ न चेद्दद्या वरद्वयम् ॥    .... १२१
३१  स तस्या व्यवसायं तु दृष्ट्वा दीनोऽब्रवीत् पुनः ।    .... १२३
 कथं शक्ष्यामि मे रामं वनं गच्छेति भाषितुम् ॥    .... १२५
३२  किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ।    .... १२७
 धिक्करिष्यन्ति रथ्यासु मामनार्य इति प्रजाः ॥    .... १२९
३३  राघवे हि वनं प्राप्ते नूनं प्राप्स्ये यमक्षयम् ।    .... १३़़१
 मा ते मे भरतः कुर्यात प्रेतकार्यं गतायुषः ॥    .... १३३
३४  मृते मयि गते रामे विधवा राज्यमावस ।    .... १३५
 एवं वदन्त्या रखना कृतस्ते न पतत्वधः ॥    .... १३७