पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
 मन्थरोपदेशः  ....    .... ६५
 रामप्रवासनाध्यवसायः  ....    .... ७८
१०  कैकेय्यनुनयः  ....    .... ९४

श्लोखसङ्ख्या    आवान्तरविषयाः
   
 रामाभिषेक श्रुत्वाऽभूत् कैकेयी भृशहर्षिता ॥    .... ६५
१७  तां पुनर्भेदयामास मन्थरा बहुधा तदा ।    .... ६७
 न चचाल तथाऽप्यस्याः कैकेय्या हृदयं तदा ॥    .... ६९
१८  पुनस्तां भेदयामास भयमुत्पाद्य मन्थरा ।    .... ७१
 किं नु कैकेयि ? संप्राप्तं अनर्थं नावबुध्यसे ।    .... ७३
१९  बालिशे ! भरतं हन्यात् राजा रामो न संशयः ।    .... ७५
 दासीवद्वर्तितव्यं स्यात् कौसल्यायां त्वयाऽपि च ॥    .... ७७
   
२०  शृण्वन्त्याः सकलं वाक्यं चचाल हृदयं शनैः ।    .... ७९
 रामप्रवासनोपायं मन्थरा समुपादिशत् ॥    .... ८१
२१  देवि ! राज्ञा पुरा दत्तं याचस्वाद्य वरद्वयम् ।    .... ८३
 रामप्रवासनं, देवि ! याचस्वाद्येन चैतयोः ॥    .... ८५
२२  अपरेण च याचस्व भरतस्याभिषेचनम् ।    .... ८७
 आत्मानं भरतं चैव रक्षस्व महतो भयात् ॥    .... ८९
२३  एवं विदर्शिताऽगृह्णात् कैकेयी मन्थरावचः ।    .... ९१
 मेदिनीमधिशिश्ये सा दुःखिता कुपिता भृशम् ॥    .... ९३
   १०
२४  ततो विवेश तद्द्वेश्म हृष्टो दशरथः स्वयम् ।    .... ९५
 न्यवेदयत् प्रतीहारी राज्ञे क्रुद्धां तु कैकयीम् ॥    .... ९७
२५  भूमौ शयानां कैकेयीं अपश्यत् तत्र पार्थिवः ।    .... ९९
 अनुनीता च सा राज्ञा वाक्यं दारुणमब्रवीत् ॥    .... १०१