पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
 रामाभिषेकनिश्चयः  ....    .... ३५
 अभिषेकपूर्वाङ्गचर्याचरणम्  ....    .... ४५
 पौरोत्साहः  ....    .... ५०
 मन्थरोपजापः  ....    .... ५५

श्लोखसङ्ख्या    अवान्तरविषयाः
   
 राम ! वृद्धोऽस्मि दीर्घायुर्विश्रान्तिमभिरोचये ।    .... ३५
 अतस्त्वां युवराजानमभिषेक्ष्यामि, पुत्रक !    .... ३७
१०  श्वस्त्वाऽहमभिषेक्ष्यामीत्यादिदेश नराधिपः ।    .... ३९
१८  श्रुत्वा च रामः पितरमभिवाद्याभ्ययाद्गृहम् ।    .... ४१
११  राज्ञो नियोगं रामस्तु कौसल्यायै न्यवेदयत् ।    .... ४३
   
 वसिष्ठमादिशद्राजा तत्तत्कार्यस्य साधने ।    .... ४५
१२  वसिष्टोऽपि तदा राममुपवासाद्यकारयत् ।    .... ४७
२०  श्रुत्वा बभूवुस्तत्सर्वं पौरा हर्षपरिप्लुताः ॥    .... ४९
   
१३  अलञ्चक्रुरयोध्यां ते नानालङ्कारवस्तुभिः ।    .... ५१
 रामाभिष्टवसंयुक्ताः कथाश्चक्रुर्मिथो जनाः ॥    .... ५३
   
१४  दासी काचन कैकेय्याः कुब्जाऽऽसीन्मन्थराभिधा    .... ५५
 रामभिषेकवृत्तान्तं श्रुत्वैवोद्वेगमाप सा ॥    .... ५७
१५  भेदयामास कैकेयीमभिषेकनिरोधने ।    .... ५९
 देवि ! राजा दशरथो रामं राज्येऽभिषेक्ष्यति ॥    .... ६१
१६  संप्राप्तकालं, कैकेयि ! क्षिप्रं कुरु हितं तव ।    .... ६३