पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
 

श्रीमद्वाल्मीकिरामायणायोध्याकाण्डस्य
विषयानुक्रमणिका


सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
 रामाभिषेकचिन्तनम्  ....    .... १
 परिषदनुमोदनम्  ....    .... १४
 दशरथेन रामानुशासनम्  ....    .... २४

श्लोकसङ्ख्या    अवान्तरविषयाः
   
 अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।    ....
 प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥    ....
 कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।    ....
 शक्तः खलु स वै नाथः त्रैलोक्यमपि रक्षितुम् ॥    ....
 इति सञ्चिन्त्य राजासावानयामास पार्थिवान् ।    .... ११
 समागतांस्तु तान् दृष्ट्वा राजा दशरथोऽब्रवीत् ॥    .... १३
   
 रामे राज्यं निवेश्याह विश्रान्तिमभिरोचये ।    .... १५
 भवन्तो मेऽनुमन्यन्तां इदं, किं करवाण्यहम् ॥    .... १७
 इति ब्रुवन्तं राजानं प्रत्यनन्दन् मुदा नृपाः ।    .... १९
 संहृष्टाः प्रशशंसुस्ते दिव्यान् रामगुणान् तदा ॥    .... २१
 सुसंहृष्टोऽभवद्राजा श्रुत्वा निजसुतस्तवम् ।    .... २३
   
 ततो रामाभिषेकायादिदेश नृपसत्तमः ॥    .... २५
 वसिष्ठः परमप्रीतः सर्वं सज्जं तदाऽकरोत् ।    .... २७
 सुमन्त्रमब्रवीद्राजा रामोऽत्रानीयतामिति ॥    .... २९
 आगत्य च ततो रामो ववन्दे चरणौ पितुः ।    .... ३१
 आदिशद्यौवराज्याय रामं दशरथः प्रियम् ॥    .... ३३