पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२८

सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
५५  यमुनातरणम्  ....    .... ५०९
५६  चित्रकूटनिवासः  ....    .... ५१५

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ५५
 ततः प्रातः प्रतस्थुस्ते चित्रकूटगिरिं प्रति ॥    ....५०९
१२८  संप्राप्य यमुनां ते तु प्लवेन प्रातरन्नदीम् ।    ....५११
 तद्रात्रिं यमुनातीरवने ते न्यवसंस्त्रयः ॥    .... ५१३
   ५६
१२९  प्रस्थिताः प्रातरुत्थाय चित्रकूटगिरिं ययुः    .... ५१५
 चित्रकूटेऽकरोद्रम्यां पर्णशालां तु लक्ष्मणः ॥    .... ५१७
१३०  तत्र ते न्यवसन् हृष्टाः क्रीडन्तः सुसुखं गिरौ ।    .... ५१९