पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६ सर्गः]
277
ततः प्रतस्थे सीताया निलयं रघुनन्दनः

 मयार्चिता [१]देवगणाः शिवादयो
  महर्षयो भूतमहासुरोरगाः ।
 अभिप्रयातस्य वनं चिराय ते
  हितानि [२]काङ्क्षन्तु दिशश्च, राघव ! ॥ ४५ ॥
 इतीव चाश्रुप्रतिपूर्णलोचना
  समाप्य च स्वस्त्ययनं यथाविधि ।
 प्रदक्षिणं चैव चकार राघवं
  पुनःपुनश्चापि [३]निरीक्ष्य सस्वजे ॥ ४६ ॥
 तथा तु देव्या स कृतप्रदक्षिणः
  निपीड्य मातुश्चरणौ पुनः पुनः ।
 जगाम सीतानिलयं महायशाः
  स राघवः प्रज्वलितः [४]स्वया श्रिया ॥ ४७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चविंशः सर्गः


 प्रदक्षिणं चकारेति। रक्षार्थमेव तत् पुत्रस्य । देव्याः-मातुश्चरणौ पुनःपुनर्निपीड्य-अभिवाद्य । तव (४६) (?) मानः सर्गः ॥ ४७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चविंशस्सर्गः


षड्विंशस्सर्गः

[ सीताप्रतिबोधनम् ]

 अभिवाद्य च कौसल्यां राम[५]स्संप्रस्थितो वनम् ।
 कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥


  1. भूतगणास्सुरोरगाः-ङ.
  2. 'कुर्वन्तु'-ड.
  3. निपीड्य-ड.
  4. तया-ङ.
  5. संप्रस्थितः-संप्रतस्थे । अथवा श्लोकद्धयमेकं वाक्यम् ।