पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
276
[अयोध्याकाण्डः
कौसल्यास्वस्त्ययनम्

 विशल्यकरणीं अन्वर्थनामिकां सिद्धार्था-दृष्टप्रत्ययिकां ओषधिं-मूलिकां गुलिकीकृत्य शुभां रक्षां चकार । तां मन्त्रैरभिमन्त्र्य अजाप च ॥ ३८ ॥

  [१] [२] उवाचाभिप्रहृष्टेव सा दुःखवशवर्तिनी ।
 वाङ्मात्रेण न भावेन वाचासंसज्जमानया ॥ ३९ ॥

 अभिप्रहृष्टेवेति । प्रस्थानस्य कार्यवशादेव केवलमनुमन्तव्यता । हर्षापारमार्थ्याद्योती इवशब्दः । तदेव प्रदर्श्यते-वाङ्मात्रेणेत्यादि । असंसज्जमानया-आन्तरखेद्गद्गदयेति यावत् ॥ ३९ ॥

 [३]आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।
 अवदत् पुत्र[४].मिष्टार्थो गच्छ, राम ! यथासुखम् ॥ ४० ॥
 अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।
 पश्यामि त्वां सुखं, वत्स ! सुस्थितं राजवर्त्मनि ॥ ४१ ॥
 प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना ।
 द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ ४२ ॥
 भद्रासनगतं, राम ! वनवासादिहागतम् ।
 द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ ४३ ॥
 मङ्गलैरुपसंपन्नो वनवासादिहागतः ।
 वध्वा मम च नित्यं त्वं कामान् [५]संवर्ध याहि, भो ! ॥ ४४ ॥

 मङ्गलैः-राजोचितवस्त्राभरणादिभिः । वध्वाः-सीतायाः । संवर्धं-वर्धयेति यावत् । याहि-गच्छ। भो इति निपातरूपमामन्त्रणार्थकम् ॥ ४४ ॥


  1. उवाचापि मन्त्रानिति शेषः-ति.
  2. उवाचापि-ङ. च.
  3. केन प्रकारेणोवाचेत्यत्राह आनम्येति आनम्य-आनमय्य-गो.
  4. सिद्धार्थो-ङ
  5. संवर्धय भो, संवर्धयस्व भो-ङ.