पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ सर्गः]
161
तच्छ्रुत्वा निर्गतः सूतः ददर्श द्वारि भूसुरान्

 इति सूतो मतिं कृत्वा हर्षेण महता वृतः ।
 निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ ६६ ॥
 सागरहृदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात् ।
 निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ ६७ ॥

 सागरान्तर्वर्तिह्रदस्तथा-इदं तु पुरान्तर्वर्तित्वादन्तःपुरस्य ॥

 ततः पुरस्तात्सहसा विनिर्गतो
  महीपतीन् द्वारगतान् विलोकयन् ।
 ददर्श पौरान् विविधान् महाधनान्
  उपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ ६८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्दशः सर्गः


 सार (६८) मानः सर्गः (?) ॥ ६८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्दशः सर्गः


अथ पञ्चदशस्सर्गः
[ रामाह्वानम् ]

 ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः ।
 [१]उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ १ ॥

 अथ राजस्त्रिया राज्ञा च गुप्तहृदयतया प्रवर्त्यमानस्य सुमंत्रस्य यथापूर्वं वृत्तिः–ते त्वित्यादि । [२]उष्य-उषित्वा । [३]उपस्थानमिति ।


  1. सह-युगपत् ॥ उपस्थानं-सदः गो.
  2. उष्य-यापयित्वेत्यर्थः
  3. उपस्थानं-सदः-ति. गो.