पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
147
नो चेत् ते पुरतोऽद्यैव परित्यक्ष्यामि जीवितम्

 पापं [१]कृत्वेव किमिदं मम संश्रुत्य संश्रवम् ।
 शेष क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥

 मम संश्रवं-वरदानप्रतिज्ञां संश्रुत्य-अङ्गीकृत्य तदकरणरूपं पापं कृत्वेव-कृत्वैव सन्नः-अवसन्नः क्षितितले शेष इति किमिदं-न किमपि प्रयोजनम् । अतः स्थित्यां- सत्यपरिपालनमर्यादायां स्थातुं त्वमर्हसि । न त्वन्यायतः सत्यपरिपालने प्राणसंशयो युक्त इति भावः ॥ २ ॥

 आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।
 सत्यं संश्रुत्य हि मया त्वं च धर्मे प्रचोदितः ॥ ३ ॥

 सत्यपरिपालने प्राणसंशये जाते प्राणादपि सत्यमेव रक्षणीयमिति सदृष्टान्तमाह-सत्यं संश्रुत्येत्यादि । गतार्थम् ॥ ३ ॥

 संश्रुत्य शैव्यः श्येनाय स्वां तनुं जगतीपतिः ।
 प्रदाय पक्षिणे राजन् ! जगाम गतिमुत्तमाम् ॥ ४ ॥
 तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे।
 [२]याचमाने स्वके नेत्रे [३]उद्धृत्याविमना ददौ ॥ ५ ॥
 सरितां तु पतिः स्वल्पां मर्यादां [४][५]सत्यमन्वितः ।
 सत्यानुरोधात्समयं वेलां स्वां नातिवर्तते ॥ ६ ॥

 सरितां पतिः सत्यमनु-सत्यमनुवाप्य सूक्ष्मां सत्यस्य मर्यादां इतः प्राप्तस्सन् सत्यानुरोधात्-सत्यपरिपालनहेतोरेव स्वां वेलां-तीरं[६] स्वं समयं-प्रतिज्ञां च नातिवर्तते ॥ ६ ॥


  1. अत्र-इवशब्द एवार्थे, गोविन्दराजीये तु 'कृत्वैव' इत्येव पाठः
  2. याच्यमानः-ङ.
  3. उद्धृत्य सुमना-ङ.
  4. सत्यमन्वितः-सत्यं प्राप्त सस्यानुरोधात्-सस्यस्थापभयात्, स्वस्थां मर्यादां सुलयामपि वेलां समये चन्द्रोदयरूपे वृद्धिसमयेऽपि नातिवर्तते-ति.
  5. सत्यसम्मितः-ङ.
  6. 'स्वां' इति पुलिङ्गान्ततया परिणतमाकृष्टमस्य विशेषणम्