पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः]
139
स्पृशामि पादावपि ते प्रसीद मयि कैकयि !

 ममाहितं देवि ! न कर्तुमर्हसि   स्पृशामि पादावपि ते प्रसीद मे ॥ १११ ॥  कुतो रतिरिति-त्वया सहेति शेषः । यदेवं अतो-ममेत्यादि ॥

 स भूमिपालो विलपन्ननाथवत्
  स्त्रिया गृहीतो हृदयेऽतिमात्रया ।
 पपात देव्याश्चरणौ प्रसारितौ
  उभावसंप्राप्य, यथातुरस्तथा ॥ ११२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वादशः सर्गः


 स्त्रिया—स्त्रीमूलव्यथया । देव्याः प्रसारितौ चरणावित्यनेन, पत्यौ राजनि चाधमर्णदासदृष्टिरित द्योत्यते । असंप्राप्य पपातत्यनेन पस्पृक्षोरपि चित्तमूर्छाजनितवैवश्यं द्योतितम् । आखुकाय (११२ १/२) मानः सर्गः ॥ ११२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वादशः सर्गः


त्रयोदशः सर्गः
[दशरथविलापः]

 [१]अतदर्हं महाराजं शयानमतथोचितम् ।
 ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ १ ॥

 अथ सत्यपाशबद्धत्वेन 'न ते करिष्यामि वचः' इति दृढं वक्तुमशक्नुवन्, पुनरपि प्रसादयति-अतदर्हमित्यादि । अतदर्हं-स्त्रीप्रणामानर्हं । अतथोचितं-भूशयनानर्हम् ॥ १॥


  1. तादृशदुःखानर्ह-गो.