पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
126
[अयोध्याकाण्डः
दशरथप्रार्थना

 [१]परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ।

 बालः बत-अज्ञः अयमैक्ष्वाकः चिरं राज्यमकारयत् इति यत् [२]तद्दैवगत्या घुणाक्षरन्यायेन इत्येव वदिष्यन्तीति शेषः । परिप्रक्ष्यन्ति काकुत्स्थमिति । क्व राम इति प्रातरिति च शेषः ॥ ६४-६५ ॥

 कैकेय्या क्लिश्यमानेन [३]पुत्रः प्रव्राजितो मया ॥ ६६ ॥
 यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।

 सत्यपरिपालनवशात् प्रव्राजित इति ब्रूहीत्यत्र-लोकस्तद्वास्तवं न प्रतिगृह्णाति, किन्तु कामहतस्त्रीवचसा प्रव्राजितवानित्येव वदिष्यतीत्याह-कैकेय्येत्यादि । क्लिश्यमानेनेति । प्रव्राजनवरवरणेनेति शेषः । यदि सत्यं ब्रवीमीति । [४]यद्यपि सत्यमेव ब्रवीमि अथापि तदसत्यमेव भविष्यति ; लोकस्तु तुन [५]श्रद्दध्यादित्यर्थः ॥ ६६ ॥

 किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ ६७ ॥
 किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ।

 किं मामित्यादि । हे राजन् ! मया मत्पुत्रेण वा किं तेऽपराद्धम् इति यदा वक्ष्यति तदा एनां प्रति निरुत्तरमेवेत्यर्थः । किञ्चकिन्विति यावत् ॥ ६७ ॥

 [६]यदा यदा च कौसल्या दासीवच्च सखीव च ॥ ६८ ॥
 भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।


  1. परिपृच्छन्ति-ङ.
  2. किमित्यधिक्षेपार्थकः । एवञ्चायमर्थः तात्पर्यवशालभ्यते
  3. रामः-ङ.
  4. यद्यपि कैकेय्या क्लिश्यमानेन मया पुत्रः वनं प्रव्राजितः न तु स्वबुध्येति सत्यमेव ब्रवीमि तथापि तदानीं तत्-राममभिषेक्ष्यामीति वचनं असत्यं भविष्यति । तत्त न युक्तं पूर्वमुक्तस्वात्-गो.
  5. किन्तु स्त्रीव्यामोहेन तथा कृतवानित्येव लोको वदेत् इति भावः
  6. श्लोकद्वयमेकान्वयम् । यदा यदोपतिष्ठति-तत्तदुचितकृत्येनोपास्ते, तदा तदा सत्कारार्हा त्वत्कृते न सत्कृतेत्यन्वयः-गो.