पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
69
न चचाल तथाप्यस्याः कैकेय्या हृदयं तदा

 एवञ्चेत्-एवमुपस्थानं तव प्राप्तं चेत् । न केवलं त्वमेका दासीत्याह-सहेत्यादि ॥ ११ ॥

 [१]हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।
 अप्रहृष्टा भविष्यन्ति स्नुषास्ते [२]भरतक्षये ॥ १२ ॥


  1.  राममहिष्या एकत्वेऽपि रामस्य परमाः स्त्रिय इति बहुवचननिर्देशः परिचारिकाभिप्रायेण । नन्वत्र स्त्रीशब्दो भार्यापर एव, स्नुषास्ते भरतक्षये' इति स्नुषाशब्दसाद्वचर्यात् । अत एव सुन्दरकाण्डे सीतयोच्यते-'स्त्रीभिश्च मन्ये विपुलेक्षणाभिः त्वं रंस्यसे वीतभयः कृतार्थः'(28-14) इति । युद्धकाण्डे च-'भुजैः परमनारीणा-
    मभिमृष्टमनेकधा'(21-3) इत्युक्तम् । न हि भुजैर्भुजाभिमर्शो भार्याभ्योऽन्यत्र संभवति । उत्तरकाण्डे चाश्वमेधोपक्रमे 'मातरश्चैव सर्वा मे कुमाराः स्त्रीगणानि च'(91-24) 'मम मातॄस्तथा सर्वाः कुमारान्तःपुराणि च' इत्यपि पाठः इति दर्शितम् । अतस्त्रीगणकुमारव्यपदेशः विना सीतातिरिक्तभार्यासद्भावं न संभवति । किञ्च श्रुतार्थापत्तिरपि रामस्य सीतातिरिक्तधर्मदारसद्भावे प्रमाणम् । न ह्यपत्नीकस्य यज्ञानुष्ठानं संभवति । भोगदारान्तराभावे न रामस्यैकदारव्रतत्वं भृगुशापपालनं च । सीताप्रतिकृतिकरणं तु सीतास्नेहबहुमानात्-अत्रोच्यते-रामस्यैकदारव्रतत्वं सर्वसिद्धम् तच्च पत्न्यन्तरसंभवे न सङ्गच्छते । न च यज्ञकरणानुपपत्तिः, सीताप्रतिकृतिकरणेन
    तदुपपत्तेः ( न हि तदा रामः अपत्नीक इति भावः) । उत्तरत्र 'न सीतायाः परां भार्या वव्रे स रघुनन्दनः' (उत्त. ९९-८) इत्युक्तेश्च । यथा हेमाद्रौ- 'दूरभार्योऽननुकूल-भार्यश्च दर्भपिञ्जूलैर्भार्याप्रतिनिधिं विधाय पार्वणं कुर्यात्' इति..... पत्नीविनाशाभावा-न्नाग्नेर्विनाशः ।........'मातरश्च'-इत्यत्र मे मातरः भरतादीनां कुमाराः स्त्रियश्चेत्यर्थः । दारान्तराङ्गीकारेऽपि तेषां धर्मार्थत्वेन प्रजार्थत्वाभावात् रामस्य कुमारा-
    भावात् तत्सहचरितस्त्रीगणाश्च भरतादीनामेवेति सुव्यक्तम् । ... अतः 'परमाः स्त्रियः' इति परिचारिकान्तर्भावेन । 'स्त्रीभिश्च मन्ये' इति स्वविनाशे स्त्रयन्तर संभावनया ।
    'परमनारीणां' इत्यस्य कविवचनत्वेन श्रीभूम्याद्यभिमर्शविषयत्वाञ्चति दिक्-गो.

     कतककृतस्तु 'परमनारीणां-उत्तमधात्रीजनानां भुजैः अनेकधा- स्नपनालंक्रियादिकालेषु स्पृष्टम्' इति व्याख्यास्यन्ति ॥ स्त्रिय इति बहुवचनेन सीतासख्यः-ति.

     नन्वेवमपि-'स्नुषाः' इति साहचर्यात्-'इत्याक्षेपस्य किं समाधानम् ? उच्यते-परिचारिकास्वपि कैकेय्याः प्रीत्यतिशयविवक्षया तथोक्तिः । तस्य च कैकेय्युद्वेजनमेवो देश्यम् । सर्वत्र पूजायां वा बहुवचनम् ।
  2. भरतक्षये-भरतगृहे-ती.