पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सर्ग:] सीताsध्यकथयत् पूर्व यथावृत्तं स्वयंवरम् मुष्टिविक्षेपतत्परः स इति । कृष्टक्षेत्रसमीकरणाय उन्नत- मृत्तिकामुष्टिविक्षेपतत्परः । पांसुकुण्ठित सर्वाङ्गी-लाङ्गलपद्धतिनिम्न- प्रदेशगतत्वादेव तथात्वम् ॥ २९ ॥

अनपत्येन च स्नेहात् अङ्कमारोग्य च स्वयम् । 'ममेयं तनयेत्युक्ता स्नेहो मयि निपातितः ॥ ३० ॥ 1 + अन्तरिक्षे च वागुक्ता प्रतिमामानुषी किल । एवमेतन्नरपते ! धर्मेण तनया तव ॥ ३१ ॥ प्रतिमामानुषी - प्रतिमा स्वरूपेण - • 493 अन्तरिक्ष एवं वागुक्ता किल । वाक्-मनुष्यवाक्नुल्या एवंशव्दार्थः -- एतदित्यादि । तदेतद्वचनं तु, हे नरपते ! धर्मेण न्यायेन तव तनया-तनयैवेति ; त्वद्यागभुवि त्वत्कर्षणोत्थत्वात् त्वत्क्षेत्रजातैव - साक्षात् कन्यवेत्यर्थः ॥ — ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः । अवाप्तो मिथिलामृद्धिं मामवाप्य नराधिपः || ३२ ॥ मामवाप्येति । यज्ञभूमेरिति शेषः ।। ३२ ॥ दत्ता चास्मी+ष्टदेव्यै ज्येष्ठायै पुण्य कर्मणे । तया संभाविता च.स्मि स्निग्या महात् ॥ ३३ ॥ इष्टवत्-स्वार्थे वतिः, इष्टायै इत्यर्थः । पुण्यकर्मण इति । मन इति न ङ.पू ॥ ३३ ॥ 2 कर्मणा-ङ,

  • अनपत्येन तेन जनकेन । + मा प्रति - मामुद्दिश, एवमेतन्नरपते धर्मेण

सनया तवेति अन्तरिक्षे अमानुषी वागुक्ता । यद्वा, गगुक्ता प्रतिमेल्यत्र अप्रतिमेति छित्वा वाग्विशेषणतया योज्यम्- गो. अप्रतिमा-- उच्चारवितृस्वरूपरहिता अमानुषी - मानुष. श-दृशी - रा. + इष्ट देव्यै – इच्छावत्यै देव्यै- गो. इष्टं इति भावे कः । पष्टं- इच्छा - सन्तानेच्छावत्यै-ति. ममैव- ङ.