पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

494 [[अयोध्याकाण्डः सीताऽनसूयासंबाद:

  • 1
  • पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।

चिन्तामभ्यगमद्दीनः वित्तनाशादिवाधनः || ३४ ।। सुलममिति । उचितमिति यावत् ॥ ३४ ॥ + सहशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । ६ प्रधर्षणामवाप्राति शक्रेणापि समो भुवि ।। ३५ ।। कन्यायाः पिता-कन्यापिता तु भुवे शक्रेण समोऽपि लोके सहशात् जनात् अपकृष्टाच वरवर्गात् प्रघर्षणां-सम्मानादिविषयक्लेश- मेवावाप्नोति, किमुताधिकादिति शेषः ॥ ३५ ॥ तां धर्पणामदूरस्थां संदृश्यात्मनि पार्थिवः । चिन्तार्णवगतः पारं नाससादाप्लवो यथा ।। ३६ ॥ प्लत्रः- पोतः ।। ३६ ।। 2 अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत् स चिन्तयन् | || सदृशं " चाभिरूपं च महीपालः पतिं मम ।। ३७ ।। तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयंवरं तनूजायाः करिष्यामीति धीमतः ॥ ३८ ॥ 4 -

  • पतिसंयोगे सति सुलभं, अन्यथा दुर्लभमित्यर्थः । पतिसंयोगं विना स्थातु-

मक ग्यौवनावस्थावदित्यर्थ:-गो परियोग सुलभ: यस्मिन्-रा. + वित्तनाशात् आर्जितवित्तनाशय अधन:- रा. अधन:-- द्रवियत्प्राप्त वित्तनाशदिव, मां प्राप्य, ममानुरूपपत्यलाभाव मत्प्राप्त्यानन्दक्षयात दीन:- इति वा । के शादपि, अपकूष्टादपि ; किमुत उत्कृष्टादिति भावः । § प्रबर्षणां- तिर्ग-गो || सदृशं - अभिजनवृत्तादिना तुल्यं, अनुरूपं - प्रादुर्भूतयौवनाप्रति रूपलावण्यादिना योग्यं -गो धर्मतः-च. 1 भर्तृ-ख.. 2 चानुरूपं हु. 3 पति:- ङ..