पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

M ११८ सगः] अनसूया तु सीताया निष्ठां वीक्ष्म विसिष्मिये 'पाणि' प्रदानकाले च यत् पुरा त्वग्निसन्निधौ । 2 अनुशिष्टं जनन्या मे वाक्यं तदपि मे धृतम् ॥ ८ ॥ तदपि धृतमिति । जनन्यनुशासनमपि घृतं - अवघृतं हृद्रतमित्यर्थः ॥ ८ ॥ 3 न विस्मृतं तु ते सर्व वाक्यैः ' स्वैः, धर्मचारिणि ! पतिशुश्रूषणान्नार्याः तपो नान्यद्विधीयते ।। ९ ।। पतिशुश्रूषणं नार्यास्तपः, नान्यत्तपो विधीयन इत्येवप्रकार- कैस्ते वाक्यैस्तन्न विस्मृतम् ॥ ९ ॥ 469 सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च । याता त्वं पतिशुश्रूषया दिवम् ।। १० ।। + सावित्रीति काचन पुण्यस्त्री । देव्याः सावित्र्याः मूलविद्या- विग्रहायाः सकलसंसारवर्गदायाः केनचित्साधनेन न हि किञ्चिल्लोक- प्राप्तिः । तथावृत्तिरिति । सावित्रीसमानवृत्तिरित्यर्थः । त्वमित्यन- सूयार्थकम् । पतिशुश्रूषया दिवं मूर्त्यन्तरेण याता; तपोऽर्थ मह वर्तमानैवेति शेषः । तथात्वं वसिष्ठारुन्धत्यादिस पत्नी कसप्तर्षीणां प्रसिद्धम् ॥ १० ॥ 1 वरिष्ठा सर्वनारीणां एषा च दिवि देवता ।

  1. रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ॥ ११ ॥
  • पाणिप्रदानं– पाण्यादानं– पाणिग्रहणमिति यावत् । + याता -- यास्यसीति

यावत् । करगतत्वाभिप्रायेण वा छुप्रयोगः । रोहिणीति । पूर्वकृतपतिशुश्रूषा- वशादेवं पतिसाहित्यं प्राप्तमिति भावः-ति. 2 ग्रहण-ड.. अनुशिष्टा-ड.. 3 नवीकृतं च इ. मे-च. ते-ड. 32 HAMAYANA- VOL. III