पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

490 सीताइनसूसंवाद: एवंविधाव * प्रवराः स्त्रियो भर्तुदृढव्रताः । देवलोके महीयन्ते पुण्यन स्वेन कर्मणा ॥ १२ ॥ ततोऽनसूया संहृष्टा श्रुत्वोक्तं मीतया वचः । शिरस्याघ्राय चोचाच मैथिली हर्पयत्त || १३ || 1 माश्रिय | 1 [अयोध्याकाण्ड हर्षयत्युत – हर्षयत्यपि इत्यर्थः ; ' उताप्यर्थविकल्पयोः ' । - उपपन्नं च युक्तं च वचनं तव, मैथिलि ! प्रीता चारम्युचितां, सीते ! करवाणि प्रियं च किम् ? ॥ तस्यास्तद्वचनं # 'विस्मिता ' मन्दविस्मया | श्रुत्वा कृतमित्यन्त्रवीत् सीता तपोबलसमन्विताम् ॥ १६ ॥ 6 मन्दः विस्मयः - स्मितं यस्याः सा तथा । कृतमित्य- ब्रवीदिति । भवत्या अनुग्रहणैव सिद्धं, नातः परं भवत्या किश्चित् कर्तव्यमित्युक्तमित्यर्थः ॥ १६ ॥ नियमविविधगतं ' तपो हि महदस्ति मे । 3 + तत्संश्रित्य बलं, सीते ! छन्दये त्वां, शुचिव्रते ! ॥ छन्दये – प्रीणये ॥ १४ ॥ प्रवराः स्त्रिपः - अरुन्धत्यादय:- ति. ↑ तत् बलं संधिस्य - सपोषक- अविस्मिता -- तदैश्व विषयक विस्मयरहिता-रा. " मनोशं -ह. 'इर्षयन्त्युत-ङ, 2 तपो मे:-ङ, 3 शु चस्मिते-ड.. प्रकर्ष च ङ. 7 सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् । सफलं च ' महर्षं ते इन्त, सीते ! करोम्यहम् ॥ १७ ॥ तयेति । लोभरहितवाचेत्यर्थः ॥ १७ ॥ 3 इविस्मिता-ड.. " मन्दविस्मिता च.