पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

488 सीताइनसूयासंबाद: 219 [अयोध्याकाण्ड: किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः । स्थिरानुरागो धर्मात्मा * | मातृवत् पितृवत् प्रियः ॥ ४ ॥ किं पुनरिति । विप्रकारनिमित्तप्रसङ्गरहिते अस्मद्भरि नित्य- प्रियैकप्रकारवृत्तौ किं पुनः । उक्तनिमित्ताभाव एव प्रपञ्च्यते – गुण श्लाघ्य इत्यादि । प्रिय इति । मयीति शेषः ॥ ४ ॥ - यां वृत्ति वर्तते रामः कौसल्यायां * महायशाः । तामेवी नृपनारीणां अन्यासामपि वर्तते ॥ ५ ॥ अन्यासाम्पीति । सुमित्रादीनां विषयेऽपीत्यर्थः ।। ५ ।। सदृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । मातृवद्वर्तते 'वीरः मानमुत्सृज्य धर्मवित् ॥ ६ ॥ दशरथेनेत्यर्थः । मानमुत्सृज्येति । नृत्रेणेति । महाप्रभुरित्यभिमानमुत्सृज्येत्यर्थः || ६ || आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । 4

  1. समाहितं हि मे श्वश्रा हृदये यत् स्थिरं मम ॥ ७ ॥

अहं श्वश्रा यत् समाहित – यया बुद्धया चित्तसमाधानं कृतं, तन्मम हृदये स्थिरम् || ७ ॥ â

मातृवत् प्रियः - प्रियपरत्वात् । पितृवत् प्रियः - अत्यन्त हितपरत्वात् - गो. मातृवत - मातृशुश्रूषकः-ती. + नृपनारीणां सप्तम्बथें षष्टी-गो. समाहित- उपदिष्टं - गो. 'मातृवती पितृप्रिय:-ङ, " महारच. राम:- ङ. तत् धृतं-ड..