पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सर्ग:] सीताऽप्यनःथयक्ष स्वस्या निष्टां भवरि निश्चलामु अष्टादशोत्तरशततमः सर्गः [सीताइनसूयांसंवादः] सा सेवमुक्ता वैदेही त्वनसूयाऽनसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ १ ॥ अथ अनसूयासीतासंवादः । सा स्वित्यादि । अनसूया- असूयारहिता । एवमिति । एवं धर्मबोधनमित्यर्थः ॥ १ ॥ 'नैतदाश्चर्य' मार्यायां यन्मां त्वमनुभाषमे । विदितं तु ममाप्येतत् यथा नार्याः पतिर्मुरुः ॥ २ ॥ नार्याः पतिः गुरुः – परमोपास्य इति यथा भवत्या उपदिष्टं, एतत् विदितं - एतद्विषयकं वेदनं-ज्ञानं ममाप्यस्ति ॥ २ ॥ 487 यद्यध्येप भवेद्भर्ता ' अनार्यो ' वृत्तिवर्जितः । 4

  • अद्वैधमत्र वर्तव्यं तथाऽध्येष मया भवेत् ॥ ३ ॥

तदेव प्रदर्श्यते - यद्यपीत्यादि । मम - अस्मदादिकायाः 1:--- आर्यः -- पूज्य एव भर्ता यद्यपि वृत्तिवर्जितः भवेत् --वृत्तिरहितः जीवनरहितः -- दरिद्रंऽपि वा एष भवेदपि; तथाऽपि मया-- अस्मदादिकया अत्र - भरि अद्वैषं - अद्वैविध्यं-प्रकारद्वयराहित्यं वर्तव्यं-वर्तितव्यमिति यावत्, प्रीतिप्रकारमेवात्र वर्तितव्यमित्यर्थः । परस्तु- एषोऽद्वैविध्य मिति योजयित्वा वृथा क्लेशमनुभवति । अस्माभिस्तु स्वरसयोजना दर्शितैव ॥ ३ ॥

  • अद्वैवं – द्वैवी भावरहितम् । उप चर्तमयः - गुणवस्वनिर्गुणत्वभेदं विहाय

सम्यगुरचरणीय इत्यर्थः - गो.

  • ममायें-ड.

माया:- इ. अवश्यमुप चर्तव्य:- ङ.. 4 " वृत्त, विश्व-हृ. अद्वेषमुपच सैन्यं,