पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

376 कौसक्यादिदर्शनम् स तत्र तेषां रुदतां महात्मनां 1 भुवं च खं चानुनिनादयन् खनः । गुहा गिरीणां च दिशश्व सन्ततं 'मृदङ्गवोपप्रतिमः प्रशुश्रुवे ।। ४९ ।। इश्याषें श्रीमद्रामायणे बाल्मीकीये अयोध्याकाण्डे व्युत्तरशततमः सर्गः [भयोध्याकाण्ड: गिरीणां गुहाः दिशश्च अनुनादयन् --प्रतिध्वनयन् । धर्म- (४९) मानः सर्गः ।। ४९ ॥ इति श्रीमद्रामायणामृतकतकटीकाथां अयोध्याकाण्डे भ्युत्तरशततमः सर्गः FE 1999 SPICITA चतुरुत्तरशततमः सर्गः [ कौसल्यादिदर्शनम्] PIF FIFF FIS + वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शन तर्षितः ॥ १ ॥ अथ भरतेन रामाश्रमगमनसमये मातृगणानयनप्रहितवसिष्ठेन तासामानयनम् । वसिष्ठ इत्यादि । दारान् पुरतः कृत्वा ॥ १ ॥ राजपत्न्यथ गच्छन्त्यः मन्दं मन्दाकिनीं प्रति । ददृशुस्तत्र तत्तीर्थ +रामलक्ष्मण सेवितम् || २ || तीर्थ --पुण्यतीर्थम् ॥२॥

  • अनुनिनादयम् सन्ततं प्रशुश्रुत्रे इत्यत्र दृष्टान्त:-- मृदङ्गघोषप्रतिम इति ।

पूर्व बिसिष्ठं संदिश्य मातृमें शीघ्रमानय । इति जगा (99-2) इत्युक्तं स्मर्तब्यमत्र । तदानीमेव रामेण पिण्डप्रदानादिकं निर्वस्य गतत्वात्परिज्ञानेन एवं कथनम् । महागिरीणां-ड. कशित:-रू.